पृष्ठम्:रावणार्जुनीयम्.djvu/३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अस्य च पुस्तकमेकमेव कश्मीरेषु वर्तते. तस्यैवाधारेण प्रतिकृतिभूतं पुतकं । पुष्यपत्तनस्थपुस्तकालैये वर्तते. तदाधारेणास्माभिरवतारितम्, अपरं च पुस्तकं भू.. तपूर्वलवपुरीयप्राच्यविश्वविद्यालयाध्यक्ष एम्. ए. स्टैन्-महाशयात्रितखर्गवासिप ण्डितगोविन्दकोलैः कश्मीरादवतार्यास्मभ्यं दत्तमासीत्. पुस्तकद्वयमपि एकपुस्त काधारकमेवासीत्, परं च पण्डितगोविन्दकोलदत्तपुस्तके बहुत्र शारदालिपिभ्रमनि वारकत्वमासीत्. त्रुटिस्तु द्वयोरपि पुस्तकयोः समानैव वर्तते. एवं शुद्धपुस्तकान्तरा लअभेन यथादशै श्रुटिः स्थापिता. एवं यत्र बहुत्रार्थे छन्दःसु च स्फुटता नास्ति, तत्र.-- न जाने कियन्खक्षराणि त्रुटितानि, किं वा विषमच्छन्दः एव स्थापितम्. तत्र कति पयेषु वृत्तेषु विषमच्छन्द उदाहरणतया प्रदर्शयिष्यते. आदर्शपुस्तकयोः पाणिनीय सूत्राणां प्रतीकस्य कुत्र कुत्र दर्शनेनास्माभिः सर्वत्रैव सूत्राणि लिखितानि, तत्राद्वष्टो दाहरणानां सूत्राणां कुत्रचिोखनेन कुत्रचिदलेखनेन प्रतीयमानोऽस्माकं प्रमादजदोषः सहृदयैः क्षन्तब्य एव. गच्छतः स्खलनं वापि भवत्येव प्रमादजः । हसन्ति दुर्जनास्तत्र समादधति सजनाः ॥ इति प्रार्थयतः पण्डितशिवदत्त-काशीनाथौ ।

रावणार्जुनीयापरनामधेयार्जुनरावणीयग्रन्थान्तर्गत संदिग्धच्छन्दसां श्लोकानामुदाहरणतया ३| उष्णिक् | १२८ १| बृहती ३| उष्णिक् | १२८ १०२४ ९३१ ३| पति |२ | ५१२ |२ |३| बृहती | | ५१२ २९ ८५ १| जगती ४०९६|१७८ |२| बृहती | ५१२| १६५| ४३ १०२४ २३ १३३ ५१२| १६ १०२४ २१६ ४ | अनुष्टुप् | २५६ १ | बृहती | ५१२ २९ |२| वृहती ३| पति ||१०२ ६१९ ५१२| १६५ १०२४ ४ १९ २| बृहती | ५१२ १६ २०४८ १| बृहती ४| त्रिष्ट्रपू ८५६ ५१२ | ५१२ १६५ ४३ १०२४ ५१२| १६ ०४८ ८५६ १३६ २०४८| ६५८ ८९१ २०४८ ८५ ६५२