पृष्ठम्:रामायणमञ्जरी.pdf/५१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५०९
रामायणमञ्जरी।


विद्वज्जनसपर्याप्तपर्याप्तस्वजनोत्सवः ।
कथासारसुधासारं क्षेमेन्द्रस्तत्सुतो व्यधात् ॥ ५ ॥
मुक्तात्मना रणत्तारहारनूपुरमेखला ।
विलासलासिका यस्य वदनं भाति भारती ॥६॥
लोभाभिमानमलिनानि धनानि नित्यं
 कान्ताकटाक्षचटुलानि च जीवितानि ।
ज्ञात्वेति चन्द्रधवलानि यशांसि येन
 काव्यैः स्थिराणि भुवनेषु निवेशितानि ॥ ७ ॥
आमोदयन्ति सरसान्यतिकोमलानि
 विप्रेण रामयशसा प्रणयार्थितानि ।
येनानिशं प्रणयभूषणतां जनस्य
 नीतानि काव्यकुसुमान्यसितानि तानि ।। ८ ।।
गुणागुणतया भान्ति येषु वस्तेषु विस्मयः ।
निर्गुणेषु गुणानेव ये वदन्ति जयन्ति ते ॥ ९ ॥

 इति क्षेमेन्द्रविरचिता रामायणमञ्जरी समाप्ता।


१. 'कस्तेयु स्यात्