पृष्ठम्:रामायणमञ्जरी.pdf/२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७
रामायणमञ्जरी।

ययाचे संगमं रागान्न चामन्यन्त कन्यकाः ।
सर्वान्तश्चारिणो धैर्यं नाभवत्तस्य रागिणः ॥ १९४ ॥
अभग्नप्रणया शक्तिर्महत्स्वपि मनोभुवः ।
कुलाभिमानात्कन्याभिः स निषिद्धः पितुर्भयात् ॥ १९५ ॥
प्रविश्य सर्वगात्राणि क्रुद्धः कुब्जीचकार ताः ।
प्रभञ्जनेन भन्नास्ताः पितुरेत्य न्यवेदयन् ।। १९६ ॥
कुञ्जत्वात्कन्यकानां तत्कान्यकुञ्जमभूत्पुरम् ।
अत्रान्तरे ब्रह्मचारी सूरिर्नाम महामुनिः ॥ १९७ ॥
ऊर्णायुपुत्र्या गन्धर्व्या तोषितः परिचर्यया ।
वरादात्मोपमं नाम तस्मात्पुत्रमवाप सा ॥ १९८ ||
ब्रह्मदत्तं महीपालं प्रथितं विपुलैर्गुणैः ।
तस्मै ताः कन्यकाः प्रादात्कुशनाभो महीपतिः ॥ १९९ ॥
विवाहे तत्करस्पर्शपात्रस्वस्थाखिलाङ्गकाः।
कुशनाभोऽथ पुत्रेष्ट्यां गाधिं पुत्रमवाप्तवान् ॥ २०० ॥
तस्याहं तनयो राम स्वसा सत्यवती च मे ।
ऋषीकाय पुरा दत्ता साभवत्कौशिकी नदी ॥ २०१॥
तयैव पुण्यसरिता देशोऽयं कल्मषापहः ।
विभाति धाम धर्मस्य मनोनयननन्दनः ॥ २०२॥
अथावशेषा रजनी नीतास्माभिः कथारसात् ।
निस्पन्दास्तरवोऽप्येते निद्रयेवाभिमुद्रिताः ॥ २०३ ॥
स्नेहस्नुतवधूकेशपाशसंकाशरोचिषः ।
गर्जग्दजमदौघस्य तमसः पश्य यौवनम् ॥ २०४ ॥
उदितेयं शशाङ्कस्य शनकैदृश्यते कला।
तमोमत्तवराहस्य दंष्ट्रेव समरच्युता ॥ २०५ ॥


१. 'चूलीनाम' रामायणे. २. 'तपस्यन्तमृषिं तत्र गन्धर्वी पर्युपासते । सोमदा नाम

भद्रं ते उर्मिलातनया तदा ॥ रामायणे. ३. 'ऋचीकाय' रामायणे. ३