पृष्ठम्:रामचरितम् - सन्ध्याकरनन्दी.pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

RĀNACARIT A. अमु[ना] शङ्करनयनाशिताङ्गजातः क्रियेत पर एव । अगणेया वाणाबलिरस्य परस्यैव पञ्चतां तनुते ॥ २६ ॥ उद्यन्महाबल ईर (रा) य (या)ति च जन्यास्यतो [बलम] रौणाम् । कालिन्द्यामुत्सेका दमुदनासौरोहितौ घनुदवाहि ॥ २७ ॥ अपरामः सम्यकृतकालाच्छादनामुक्तिः । इत्येष मदन(ना) पालाऽपि न वाम[[]लम्बितः प्रजापालः ॥ २८ ॥ दाता विपक्षभिदुरः समादानरती वृषाध्वरतः । विलसञ्जय (या)न्ततनयं सहस्वदृष्टिदधाति पदमैन्यम् ॥ २८ ॥ काष्ठान्तानुगतेजा आञ्यारूद (ढा) प्रकर्षहेतिरयम् । अभ्रकुसुमाथितोप[ला]लिको(वो) नलाहितोञ्चरु(र) चिः ॥ ३० ॥ महिषौपत्यवतंसितपादाम्भोजः प्रमोदयन्मित्रम् | साक्षात् स धर्मराजः समवर्त्ती जगति दण्डधरः ॥ ३१ ॥ सहित-कुमुदारोहो दोषा[च]र[स]ञ्चारबाञ्छः । अतिबहलकटकबलनोल्वणभौकारी रमेत पुण्यजनः ॥ ३२ ॥ अपि के रतिपरमया स(श) मवति वरमाशामनाश्रितं लोकम् । अपि च कविचक्रवर्त्त्यद्भवभूरेष प्रचेताः स्यात् ॥ ३३ ॥ स्पर्शन एष ख्यातः सुमनोवर्त्म व्रजन् कुरङ्गवरः । भङ्गान्दोलनतरलाकारि मदारा(वा) रिसन्ततिस्तेन ॥ ३४ ॥ विहितावदातगोचस्थितिर र्धितगुणनिधिः शिवप्रणयौ । अयमेव सार्व्वभौमस्कन्धोपरि राजति सौदन् ॥ ३५ ॥ या भोग[व]तौ या सुरणदीक्षिता मर्न्यमश्नुते या ताम् । रमयति कपईकरोटिभृतां महावाहिनौमौशः ॥ ३६ ॥ पातालस्येनो मिलितः स म (मा) हानागवाहिनौनेता । स विभक्ति भूतधाचौमधिशेते तं हरिः श्रिया सहितः ॥ ३७ ॥ अवनतह सश्रेणिर्विवुधज्येष्ठः पिताम (मा) हो धाता । कीर्त्तित एष ब्रह्माण्डगताखिलला कचित्रकृम्महिमा ॥ ३८ ॥ १ 'T'. क्षेपा । २ T. शौदः । 5:3