पृष्ठम्:रामचरितम् - सन्ध्याकरनन्दी.pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

50 SANDHYAKARA NANDI सरर्भसविहरन्महिषौहृष्यद्वृषगोसहस्रहाबलि`भिः । समयोपभुज्यमा नै भूयिष्टोत्पादकैर्विषयविसरैः ॥ ३८ ॥ इति राजोपनिवेदितनानाविधरत्नरङ्गरसरभसैः । त्रानन्दैकनिदाने शोभासम्पत्तिभाजि मिव्य[1]जे ॥ ३८ ॥ इह विश्वकर्म्मानिर्मित कर्व्वरमयमन्दिरे मिथो मिलिता। चिरमभिदुरपरिरम्भमरुचतां बलि + + माश्विना देवा ( कुलकम् ) ॥ ४० ॥ [[[1]टिषत सुमनसामासारै रष्टान्दष्टैः । रोचिष्णुणामुनोपरि ध(धा) रणिम्टदालेः शिवालयास्त्रितये ॥ ४१ ॥ स विशालशैलमालितालौवडमम्बुधि] साक्षात् । अपि पूतं पुष्करिणीभूतं रचयाम्बभूव भूपालः ॥ ४१ ॥ तुङ्गमहाभोगालिर्धरा लघिमभाक् महावनस्वास्थः (स्थामभः) । तेन व्यधाय्य (जा) नागा नाकस्याहेलया भरभृत् ॥ (१) ४३ ॥ स्वपरित्राणनिमित्तं पत्या यः प्राग्दिशौयेन । वरवारणेन च निजस्यन्दनदानेन वर्मणाराधे ॥ ४४ ॥ भवभूषणसन्ततिभुवमनुजग्राहजितमुत्कलचं यः | जगदवतिस्म समस्तं कलिङ्गतस्तान् निशा (पा) चरान् निघ्नन् ॥ ४५ ॥ यो वाजिनामधिभुवा नागाबलिसंयतेरितस्कन्धः । कृतसाहायक विधिना देवः (नः) प्रियकारिणाप्रणि ॥ ४६॥ तस्य जितकामरूपादिविषयविनिवृत्तः मानसम्पाद्यः । महिमानमायनन्दपो यतमानस्य प्रजाभिरक्षार्थम् ॥ ४७ ॥ इति राजराजभोग्यामलकामिव विविधशेबधिभरसमृद्धां । रामावतौं गृहीत्वामूमयोध्यामसौ पुरौं तामगमत् ॥ ४८ ॥ ॥ इति रामप्रत्यागमनं नाम aata: परिच्छेदः ॥ १ T. दिला | ₹ Some letters seem to be lost as the metre does not come out. ३ T. र्द्ध ।