पृष्ठम्:रामचरितम् - सन्ध्याकरनन्दी.pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

RAMACARITA. तृतीयपरिच्छेदः । कर्षन् धनञ्जयाप्ता” शुचिमयोनिजा" प्रजाजननौम् । स चिराय चरितरक्षोभुवमिष्ट[त] मामु (न) रौचक्रे ॥ १ ॥ कुर्व्वद्भिः शं( श) देवेन श्रौहेत्वौश्वरेण देवेन। चण्डेश्वराभिधानेन किल क्षेमेश्वरेण च सनाथैः ॥ २ ॥ स्फुरदुञ्चदेवमुख्यैः सक्षेचदादशादित्यैः । साक्षात् संप्रत्ययविधिपरमाधिष्ठानमान्यतमैः ॥ ३॥ स्कान्देन तेन सविनायकेन मिलितैः प्रकाशरूपैस्तैः । रुद्रैरेकादशभिर्वसुभिर्विततास्पदैविश्वैः ॥ ४ ॥ अकृत भयसझ (इ) पुरप्रांशुप्रासादचे दौ(दि) वास्तव्यैः । उपनमदाशापालैर्देवै[:] सम्भाविताकलुषभावाम् ॥ ५ ॥ भगवद्भिरपि विप्रवरैरपि प्रशान्ततमैरपि चानूचानैः । • परमर्षिभिरुपापादितव्रतोत्कर्षाम् ॥ ६ ॥ मन्द्राणां स्थितिमूदां जागहलमहाविहारचितरागाम् । दधतौ] लोकेशमपि महत्तारोदौरितोरुमहिमानम् ॥ ७ ॥ अपरिमितपुण्यभूमिं(मि) सत्याचारैककेतनममेद्यम् । विपुलतरपुण्यकोत्तिंभिरभिहित (तः) शुचिभावमुपजा[ता]म् ॥ ८ ॥ ब्रह्मकुलोद्भवां स्कन्दनगरेण मूर्च्छितामितापचिति[म्]। तैरतिगुरूत्प[ला] वासैरस्वप्नैभरि[त] शोणितपुराञ्च ॥ ८ ॥ अप्यभितो गङ्गाकरतोयानघेप्रवाह (हा)पुण्यतमाम् । अपुनर्भवाह्वयमहातीर्थविकलुषोज्वलामन्तः ॥ १० ॥ अपि पृथुकच्छबलभौकशतरकालीकृतोत्यानम् । अपि विश्रुतफलाशितामशोकवन्याप्ताम् ॥ ११ ॥ परमविरलकन्दाब लिमयमविरलकलकण्ठ कूज 'मुखम् । पृथुलककुचश्रौफल कम्पनसहितं लालमञ्जुलवनौकम् ॥ १२ ॥ १ Text साव । 8 'I', वि। 3. Text at 4 Metre does not come out at all. ३ 'I'. कुलद्भवा । ६] 1. जि । 1.7