पृष्ठम्:रामचरितम् - सन्ध्याकरनन्दी.pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

RAMACARITA. स भवानौसमुपेतो भुजङ्गमविभूषितः स्वयं देवः । द्विजराज केतुरासौन्मक्तापुण्यस्य यस्थान्तः ॥ २६ ॥ म भवानौत्यादि । यस्य सिन्धोर्मुक्काभिश्चास्तरस्य अन्तः द्विजराज केतुर्गरुड़ध्वजः स भवान्पूज्यः । ईर्लक्ष्मीस्तम हितः भुजङ्गमविभौ शेषे उषितः । अन्यत्र यस्य भौमस्य त्यकं पुण्यमधमें येन द्विजराज केतुश्चन्द्रशेखरः गौरीसहितः सर्पा- लङ्कृतः इतः ॥ २६ ॥ योऽत्यन्ततोयशोभौ राजितदिग्भित्तिरहतमर्य्यादः । सुकृतपदव्यालोमेन कृतोत्साहोवहन् महाशयतां ॥ २७ ॥ कुलकम् ? | 43 य इत्यादि । यः सिन्धुः अत्यन्तं तोयेन शोभितुं शीलं यस्य ईरया पानीथेन जिता दिग्भित्तिर्येन सुष्टुष्कृतपदो व्यास्त: सर्पे यत्र मेनश्च [न्द्र] सेन कृत उत्साहो यस महानाग: पद्माश्रयः महाशय इति प्रसिद्धएवायं । अन्यत्र यो भौम: अत्यन्ततः अतिशयेन यशोभिः कीर्त्तिभिः राजिता दिग्भित्तिर्येन लोभेन कृतो न विहित उत्साही येन सुकृतपदव्या धर्मवर्त्मना महाशयतां महेच्छवं अवहत् ॥ २७ ॥ तेनावालम्बि परो वितौर्णरत्ननिधिना धरिचौभृत् । स सुवेलोऽपगताया जनकभुवो वार्त्तयोत्सवं दधता ॥ २८ ॥ तेनेत्यादि । तेन राघवेण अविभिः पतैः सेतुपर्च(थ) तैः तौण रत्ननिधिः समुद्रः येन अस्ख (श्व) नयैव वार्त्तया जनकभुवः सौताया अपगताया विमुक्तायाः उत्सवं दधता र सुवेलो नाम धरित्रौत्तः परः पारीण: अवा(वाव)लम्बि अध्यामितः । अन्यत्र रामपालेन कृतकार्येभ्य: सेवकेभ्यः वितीर्णानि रत्नानि नानाविधानि निधयश्च येन तथाहि “क्कृतापवर्गेष्वनुजीविसात्कृताः कृतज्ञतामन्य वदन्ति सम्पद:" सुवेलोपगतायाः शुभक्षण प्राप्तायाः जनकभुवः पिढभूमेर्वरेन्द्रया वार्त्तया जनाभ्युदयलक्षणया अजा- जीवनरुपया वा उत्सवं दधता रु परः शचुभमभूपति र्बडो गजयूथादवालम्बि अवतारितः ॥ २८ ॥ उद्दामराम सैनिकसंघट्टोस्पिष्ट विकटकटकस्य । अपसरशरणचरणचारभटौकाः करेणवो यस्य ॥ २८ ॥ उद्दामेत्यादि । सप्तभिः लोकः सुवेलस्य भौमस्य द्वयो (रु) रवस्थां प्रथयति राघवसैनिकानां वानर- १ Superfluous, २ अपसरारणचार |