पृष्ठम्:रामचरितम् - सन्ध्याकरनन्दी.pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

RAMACARITA. रामपालेन रणं संग्रामं रचयता भीमो नृपतिरबन्धीति मम्बन्धः । तत्र किम्भूतम् अगतोरणं रणं वेति द्वितोयश्लोके तैर्महावीरैः आवद्धं, एकं हनूमत्प्रभृतिभिः, अपरं वन्द्यगुणप्रभृतिभिः। किम्भूतैः तैः इत्याह ॥ ११ ॥ प्रबरकरकुलिशकन्दल 'निस्कन्दोदस्तविपुलपरगोचैः । कठिनज्याधर कर्षण नौरोषित निर्जरप्रकोष्ठतटैः ॥ १२ ॥ 39 प्रबर (ल) इत्यादि । पराव्यवहिताः गोजा: पर्व्वता: न पुनः मन्निहिताः समुद्रोदरवर्त्तिनः । ज्याधरः पर्व्वतः । अन्यत्र परेषां शत्रूणां गोत्रं कुलं । ज्याधरं धनुः ॥ १२ ॥ । धुतनागवलालोकावरणैराश्वाहितप्रयत्नतरैः सुविहित[रक्षोपायै]रारव्यन्तैर्महावीरः ॥ १३ ॥ धुत इत्यादि । धुतं म्फेटितं नागबलम्य काद्रवेयकुलस्य श्रालोकावरणं यः । आपातालनिमग्न- भूतानां गिरौणां उत्पाटनात् नागलोकोऽयवालच्यते आश गौघ्रं श्रहितमयत्नातिशयैः । सुष्टु विहितो रचमां पायो यैः । अन्यत्र धुतं कोटितं नागवलयस्य हस्तिघटाया: आलोकावर अन्धपटो यैः । आश्चं अश्चममृहः तत्राहितप्रयत्नैः संयोगेन घोटकं ठटुठकुरै: रक्षायाः उपायः गूढ़ प्रखर सम्वाहवाहुरक्षशीर्षरक्षतलौरचक पदातिपरिक्षामकारः । किम्भूतं अगतोरणं सेतुं रणञ्च रचयता इत्याह ॥ १३ ॥ अविदूरान्दोलितभूमौनं तरसा पतन्महासत्वम् । क्षिप्तखगावलि संकुलमविरलशङ्कप्रहारञ्च ॥ १४ ॥ अवेत्यादि । अविभि:' पर्वतैः अधिकुचिप्रचितै दूरमत्यर्थमान्दोलिता भूः स्थानं येषां ते तादृशा मौना मस्या येन सेतुना तरसा वेगेन पतन्ति महान्ति सत्तानि यादांसि येन खगावलिः जलचरपचिश्रेणी ताभिः संकुलं अविरलः शङ्कुषु यादोविशेषेषु महारो यस्य । अन्यत्र अविदूरौ सन्निहितौ परस्परान्दोलनमनसौ भूमौनौ भूमीश्वरौ रामभौमौ यस्मिन् रणे तरमा आपतन्तो महामात्त्विका भटा यत्र खगावलिः वाणाबलिः शङ्कः शस्यं अस्त्वं ॥ १४ ॥ १ The text here inserts समुत्तारः । कन्दल which words are not in the comm., and they spoil the metre. २ रक्षोपायैः restored from the commentary. ३ Com. प्रपणेः । 8 The text of the comm. गुड़ ५. Text has तरसारसा which is evidently wrong. ६ Text has खगावस्: which is evidently wrong. s The commentary has अचौभि which is wrong. = Comm has मनोसौ ।