पृष्ठम्:रामचरितम् - सन्ध्याकरनन्दी.pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

RAMACARITA. अन्यत्र मायिनां खलानां ध्वनिना श्रयं रामपालः चमोऽधिकारी सर्व्वसम्मतः ततश्च देवस्य राज्य ग्रहौव्यतीति सूचनया गतिविपद: माममौ हनिष्यतीति शङ्किता विपद्येन तस्य भुवोभर्त्तुर्महोपालस्य प्रभृताया बहुतराया निराकृतिप्रयुक्तित: शाद्यप्रयोगात् उपायवधचेष्टया तथा त्वनाकारेनापत्रे दुर्गते कनिष्ठे भ्रातरि रामपाले रक्षितरि भाव्यर्थे ॥ ३० ॥ मांसभुजोच्चैर्दशकेन जनकभू दस्युनोपधिव्रतिना | दिव्याह्वयेन सौता वासालंकृतिर (रा) हारि कान्तास्य ॥ ३८ ॥ कुलकम् । मांसेत्यादि । अस्य राघवस्य कान्ता प्रिया जनकभूर्जनकसुता दिव्या दिव्यनायिकाइयेन नाम्ना मौता रामस्य गृहस्थालंकृतिः मांसभुजा राचमेनोच्चैः महता दशकेन दशशिरमा रावणेन दस्युना चौरेणो- पधिव्रतिना कैतवतपखिना बहारि हता । अन्यत्र । अस्य रामपालस्य जनकभूः चैत्र (पत्य) म्ठ मिर्चरेन्द्रो मोतावामालङ्कृतिः लाङ्गलपद्धतिवम- त्यलंकारा चावामसंपन्नेत्यर्थ: । अतएव कान्ता कमनीया दिव्याहयेन दिव्यनाम्ना दिव्वोकेन मांस (श) भुजा लक्ष्या अंश (सं) भुजानेन मृत्येनोच्चैर्दशकेन उच्चैर्महतो दशा अवस्था यस्य अत्यच्छ्रितेनेत्यर्थः दस्यु (यु)ना शत्रुणा तद्भावापन्नत्वात् अवश्यकर्त्तव्यतया आरध्वं कर्म व्रतं कश्मनि ब्रतो । यदा श्राचारक्विप् हेतुमणिज- (य)न्तालिन अहारि गृहौता ॥ ३८ ॥ चस्तानुजतनुजस्य च भौमस्य वि[व]रप्रहरकृतः । साभिख्यया वरेन्द्री क्रियाक्षमस्य खलु रक्षणणैयाभूत् ॥ ३८ ॥ 31 स्त्येत्यादि । मा सौता अभिख्यया शोभया वरा श्रेष्ठा, अन्य रावणस्य, जस्ता अनुजाश्च तनुजाश्च यस्य भयङ्करस्य विवरस्य जटायुषः प्रहारं कृतवतः । अमुं प्रहृत्य मीतां असौ नीतवान् | इन्द्रक्रियाच मस्य अनिन्द्रं इन्द्रं कर्त्तु क्षमस्य रक्षणीयाभूत्, न पुनरुपभोग्या । अन्यत्र मा भूमिः अभिख्यया नाम्ना वरेन्द्र बस्ता अस्य दिव्वोकस्य यो अनुजोरदोकः तदीय- तनयस्य भौमनाम्नः रन्ध्रप्रहारिणः क्रियाक्षमस्य अलंकमणस्य यथोक्रक्रमेण रचणीयाभूत् । स तत्र भूपतिः वर्त्तमानः ॥ ३८ ॥ सविनाशितमारीचोपगतेऽष्टतमो भुजौ दधविकलौ' । धाम निजं परिकलयांचकार शून्यं सतनुरथ रामः ॥ ४० ॥ स इत्यादि । इदानों रामस्य चेष्टां प्रकटयति म राघवः विनाशितमारोच: अपगत प्रियतमः अतएव हि विफलौ भुजौ दधत् (तः) लक्ष्मणसहितः । निजं धाम पर्णशालां शून्यं परिकलितवान् । अन्यत्र । अतिशयेन विनाशौ विनाशितमः अरिर्याभ्यां ययोर्वा तौ च समुच्चये भूजौ विपचाचित- १ Text विकलो but Comm. विफलौ ।