पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] तिङ्काण्डम् । (४१५) रक्तेनेत्यादि–वानरानी कस्य रक्तेन भूमिमचिलिदत् केदितवान् । 'किदू आर्द्राभावे' । तस्य ण्यन्तस्य चङि रूपम् । सैन्यैश्च हतैर्भूमिमतस्तरत् छादितवान् । स्तृणाते चडि रूपम् । 'अत्स्मृदृत्वरप्रथम्रदस्तृम्पशाम् । ७७४।९५ ।' इत्यत्वम् । तांइच भक्षयन्नपि क्रूरः नाताप्सत् न तृप्तः । 'तृप प्रीणने' पुषादि: 'स्पृशमृशकृपतृपहपां च्ले: सिज्वा वाच्यः' इति वार्तिकेन पक्षे सिचु । प्लवङ्गमांश्च वानरांश्च नेन् हिंसन् नाश्रमत् न श्रान्तवान् | ‘श्रमु तपसि खेदे च ' इति खेदे पुषादित्वादङ् ॥ ४८ ॥ न योद्धुमशकन् केचिन्नाढौकिपत केचन । प्राणशन्नासिकाभ्यां च वक्रेण च वनौकसः ॥ ४९ ।। न योद्धुमित्यादि- तेषां मध्ये केचिद्वनौकसो वनवासिनो वानरा योद्धं नाशकन् न शक्ता अभवन् 'पुषादिद्युतालदितः परस्मैपदेषु । ३ । १ । ५५ । इत्यनेन ऌदित्त्वादङ् । चिन्नाढौकिषत न ढौकन्ते स्म । ये तु 1 तेन देन क्षिप्तास्ते नासिकाभ्यां नासिकाविवराभ्यां वक्रेण च प्राणशन् प्रनष्टाः निःसृता इत्यर्थः । नशे: पुषादित्वादङ । 'उपसर्गादसमासेऽपि णोपदे - स्य |८|४|१४|' इति णत्वम् ॥ ४९ ॥ - उदरे चाजरन्नन्ये तस्य पातालसन्निभे । 'आऋन्दिषुः सखीनाइन् प्रपलायििषतास्विदन् ॥ ५० ॥ उदरे चेत्यादि-अन्ये च तस्योदरे पातालस्य सन्निभे सदृशे अजरन् ज़ीर्णाः। ‘जृस्तम्भम्रुचुम्लुचुगुंचुग्लुचुग्लुञ्चुश्विभ्यश्च । ३ ।१ । ५८ ।’ इत्यङ् । ‘ऋदृशोऽङि गुणः ।७ । ४ । १६ ।' आऋन्दिषुः आनन्दितवन्तः । सखीन् मित्राणि आह्वन् आहूतवन्तः । 'लिपिसिचिह्नश्च | ३ | १ | ५३ |' इत्यङ् । प्रपलायिषत प्रपलायन्ते स्म । पलायमानाश्चास्विद्न् प्रस्विन्नाः । पुषा- दित्वाद् ॥ ५० ॥ अथ द्वाभ्यां युग्मकम् । रक्तमश्च्योतिषुः क्षुण्णाः क्षताश्च कपयोऽतृषन् । उपास्थायि नृपो भग्नैरसौ सुग्रीव मैजिहत् ॥ ५१ ॥ रक्तमित्यादि -- अन्ये क्षुण्णा: सन्तः रक्तमध्योतिषुः त्र्योतन्ति स्म । व । ३ । १।५७।' इत्यङभावपक्षे रूपम् । क्षताश्च खण्डिता १ 'हनू हिंसागस्योः' शता ●