पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमस्तरङ्गः ।

लोकस्य स्वसुखोपलिप्तमनसो वीक्ष्येति निःस्नेहतां
निर्वेदं समुपेत्य नाश्रयति धिक्स्वान्तं वनान्ते रतिम् ॥१७३०॥
नादौ किंचिद्भवति नियतं यच्च पश्चान्न किंचि
न्मध्येकस्मात्सपदि घटयन्सौस्थ्यदौःस्थ्यानुरोधम् ।
निःशीर्षार्निट इव मुहुः कोपि जन्तुर्नटित्वा
नो जानीमो भवजवनिकान्तर्हितः व प्रयाति ॥ १७३१ ॥
श्री सातवाहनकुलेकृत कांन्तराज-
वंशे त्यजन्त्युदयराजकुले प्रतिष्ठाम् ।
शृङ्गं सुरैविरहितं जहती हिमाद्रे-
दिव्ये तटे सुरगिरेरिव वासरश्रीः ॥ १७३२ ॥
इति श्रीकाश्मीरिकमहामात्यचण्पकप्रभुसुनोः करुणस्य कृतौ रा
जतरङ्गिण्यां सप्तमस्तरङ्गः ॥

समाष्टनवतावस्यां त्र्यहोनायां महीभुजः । षडत्रोदयराजस्य वंशे जाताः प्रकीर्तिताः ॥ १ श्रीः इत्युचितम् । २ कान्तिराज इति स्यात् । ४९ ३८५