पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
राजतरङ्गिणी

विद्वान्दीनारलक्षेण प्रत्यहं कृतवेतनः ।
भट्टोभूदुद्भटस्तस्य भूमिभर्तुः सभापतिः ॥ ४९५ ॥
स दामोदरगुप्ताख्यं कुट्टनीमतकारिणम्‌ ।
कविं कविं बलिरिव धुर्यं धीसचिवं व्यधात्‌ ॥ ४९६ ॥
मनोरथः शङ्खदत्तश्चटकः संधिमांस्तथा ।
वभूवुः कवयस्तस्य वामनाद्याश्च मन्त्रिणः ॥ ४९७ ॥
स स्वप्ने पश्चिमाशायां लक्षयन्नुदयं रवेः।
देशं धर्मोत्तराचार्ये प्रविष्टे साध्वमन्यत ॥ ४९८ ॥
सचेताः संस्तवव्यक्तविवेक्रुत्वो बभूव सः।
भावानां भुज्यमानानामास्वादान्तरविन्नृपः ॥ ४९९ ॥
अपश्यद्भिर्महास्वादान्भावान्स्वादुविवेकिभिः।
किं ज्ञेयमशनादन्यत्क्ष्मापैरन्धैरिवोक्षभिः ॥ ५०० ॥
आरूढस्य चितां कृतानुमरणोद्योगप्रियालिङ्गनं
पुण्ड्रेक्षुद्रवपानमुल्बणमहामोहप्रलुप्तस्मृतेः ।
वीतासोरवतंसमाल्यवलयामोदश्च यादृग्भवे-
द्भावानां सुभगः स्वभावमहिमा निश्चेतसस्तादृशः ॥ ५०१ ॥
मन्त्रविक्रमयोस्तस्य द्वयोर्दर्पणयोरिव ।
एकैव बिम्बिता मूर्तिः सहस्रगुणतां ययौ ॥ ५०२ ॥
अकुर्वन्विगुणामाज्ञां लङ्केन्द्रात्पण्च राक्षसान्‌ ।
तेनानयेति जगदे दूतो जातु पुरःस्थितः ॥ ५०३ ॥
सांधिविग्रहिकः सोथ गच्छन्पोताच्च्युतोम्बुधौ ।
प्राप पारं तिमिग्रासं तिमिमुत्पाट्य निर्गतः ॥ ५०४ ॥
प्रियमर्त्यो रामभक्त्या नृपाज्ञालेखदायिनम्‌ ।
स्वदेशमनयद्दत्तै रक्षोभिस्तं विभीषणः ॥ ५०५ ॥

१ स्वाद्वविवेकिभिः इतिस्यात्‌ ।