पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३४
राजतरङ्गिणी

राजानो राजपुत्रा वा तद्भयेन विसूत्रिताः।
गृहेभ्यो नात्र निर्यान्ति प्रवृत्ते क्षणदाक्षणे ॥ ४४७ ॥
तामिति ब्रुवतीं मुग्धां निषिध्य च विहस्य च ।
सव्रीड इव तां रात्रिं जयापीडोत्यवाहयत्‌ ॥ ४४८ ॥
अपरेद्युर्दिनापायो निर्गतो नगरान्तरात्‌
सिंहागमप्रतीक्षोभून्महावटतरोधः ॥ ४४९ ॥
अदृश्यत ततो दूरादुत्फुल्लबकुलच्छविः ।
अट्टहासः कृतान्तस्य संचारीव मृगाधिपः ॥ ४५० ॥
अध्वनान्येन यान्तं तमथ मन्थरगामिनम्‌ ।
राजसिंहो नदन्सिंहं समाह्वयत हेलया ॥ ४५१ ॥
स्तब्धश्रोत्रो व्यात्तवक्रः कम्प्रकूर्चः प्रदीप्तदृक्‌ ।
उदस्तपूर्वकायस्तं सगर्जः समूपद्रवत् ॥ ४५२ ॥
तस्य न्यस्याननबिले कफोणिं पततः छरुधा ।
क्षिप्रकारी जयापीडो वक्षः क्षुरिकयाभिनत् ॥ ४५३ ॥
शोणितं जग्धगन्धेभसिन्दूराभं विमुञ्चता ।
एकप्रहारभिन्नेन तेनात्यज्यत जीवितम्‌ ॥ ४५४ ॥
आमुक्तव्रणपट्टः स कफोणिमथ गोपयन्‌ ।
प्रविश्य नर्तकीवेश्म निशि सुष्वाप पूर्ववत्‌ ॥ ४५५ ॥
प्रभातायां विभावर्यां श्रुत्वा सिंहं दतं नृपः ।
प्रहृष्टः कौतुकाद्रष्टुं जयन्तो निर्ययौ स्वयम्‌ ॥ ४५६ ॥
स दृष्टा तं महाकायमेकप्रहृतिसंहृतम् ।
साश्चर्यो निश्चयान्मेने प्रहर्तारममानुपम्‌ ॥ ४५७ ॥
तस्य दन्तान्तराल्लब्धं केयूरं पार्श्वगार्पितम् ।
श्रीजयापीडनामाङ्कं ददर्शाथ सविस्मयः ॥ ४५८ ॥