पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राजतरङ्गिणी

व्यनीयत न योमात्यैर्विनयं तान्स्वशिक्षयत् ।
वज्रं न भिद्यते कैश्चिच्छिनत्त्यन्यान्मणीस्तु तत् ॥ ५१ ॥
यस्याधर्मभयादासीत्संत्याज्यो धर्मसंशये ।
निजोपि पक्षः कुलिशत्रासादिव गरुत्मतः ॥ ५२ ॥
न्याय्यं दर्शयता वर्त्म तेन राज्ञा प्रवर्तिताः ।
स्थितयो वीतसंदेहा भास्वतेव दिनक्रियाः ॥ ५३ ॥
नियन्त्रिता यद्भणितिस्तद्गुणोदीरणादियम् ।
अतिप्रसङ्गभङ्गात्तन्नेयत्तावाप्तितः पुनः ॥ ५४ ॥
तस्य त्रिभुवनस्वामिप्रासादारम्भकर्मणि ।
चर्मकृत्कोपि न प्रादात्कुटी क्षेत्रोपयोगिनीम् ॥ ५५ ॥
शश्वत्प्रतिश्रुतार्थानां नवकर्माधिकारिणाम् ।
नैसर्गिकाग्रहग्रस्तः सूत्रपातं न चक्षमे ॥ ५६ ॥
विज्ञापितोथ तैरेत्य तमर्थ पृथिवीपतिः ।
तानेव सागसो मेने चर्मकारं न तं पुनः ॥ ५७ ॥
सोभ्यधात्तान्धिगेतेषामप्रेक्षापूर्वकारिताम् ।
प्रागेव यैरपृष्ट्वा तं प्रविष्टं नवकर्मणि ॥ ५८ ॥
नियम्यतां विनिर्माणं यद्वान्यत्र विधीयताम् ।
परभूम्यपहारेण सुकृतं कः कलङ्कयेत् ॥ ५९ ॥
ये द्रष्टारः सदसतां ते धर्मविगुणाः क्रियाः ।
वयमेव विदध्मश्चेद्यातु न्यायेन कोध्वना ॥ ६० ॥
इत्युक्तवति भूपाले प्रेषितो मन्त्रिपर्षदा |
पार्श्वोत्पादूकृतस्तस्य दूतः प्राप्तो व्यजिज्ञपत् ॥ ६१ ॥
इच्छति स्वामिनं द्रष्टुं स च ब्रूते न चेन्मम ।
युक्तः प्रवेश आस्थाने वाह्याल्यवसरेस्तु तत् ॥ ६२ ॥

१ न्याय्येन इत्युचितम् ।