पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/५३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरमूलस्य शोधनपत्रम् । . पृ. ५० शुद्ध. पृ० प. शुद्धम्. ६-११ विरहिण्यादि ६७ - ५ व्यवायेनापोद्यन्ते ८- ७ प्रसादादंपि ६९- ७ ल-म-न. १०.१० नायिकेच्छाया ७५- ४ 'रसे हि धर्मि' इत्याद्या पङ्कतिर्न १४- ७ तटादिघटितत्वे पृथक्पठनीया नापि स्थूला- १७-१२ कपिकर्तृक क्षरैः. १९- ६ भागीरथ्याः ७५-१४ 'विभावादिव्यज्यमान' इत्याद्या १९- ८ नायिका पङ्क्तिः पृथक्स्थूलाक्षरैनि- २१-११ रसध्वनेस्तदात्मा वेश्या. २३-१७ प्रत्यविभावत्वात् ७६.-११ सुप्तविबोधा. २५-१० नाश्यश्च तन्नाशस्य । स्वोत्तर- ७७-१० मुखविकासो ३०-१७ घटादेर्घटा- ७७-१३ मन्दहसितं ३६- ४ सुरस्रोतस्विन्याः ७८-१४ मामकीनं ३६- ८. विषयगणा- ८१-१५ सेति ३८- ७ मौलितः प्राग्वक्तृ- ८५- १ गिरामधि० ४०-१७ योद्धतापि तस्यावज्ञया ८५-१८० हेतुता, न शान्तस्य । विलम्बेन ४१- १ एषाधर्मेणापि ९०- ७ तस्य स्थायित्वेनास्याः ४६- ६ स्वातन्त्र्ययोगात् ९६- ७ 'वियोगशोकभयजुगुप्सादीनाम- ४७-१७ क्षिप्तो वीररसो तिशयाद्रहावेशादेश्चोत्पन्नो ४८- ८ सत्करोषि व्याधिविशेषोऽपस्मारः । ४८-१० संचारिभिश्च ५२-११ सबहुमानेन क्षरमुद्रितं चापेक्षितम्. ५६-१२ नयनेन्तं ९८-१२ नियमः । मात्सर्यो। ५७-१८ हठोद्धत- ५९-१७ प्राणेषूपेक्षा, ५९-४ यथा- १००-१८ अनुभयनिष्ठत्वेन १०२-१४ स्रक्चन्दनादिषु ६३-१७ प्रक्रमापुष्टार्थ १०३- ३ 'भावोदयो भावस्योत्पत्तिः' इति ६५- १ गतस्य । नैकट्येन स्थूलाक्षरैर्मुद्रितमपेक्षितम्. ६६- ३ अविवक्षायामपि । १०३-१२ 'भावसंधिरन्योन्या-' इत्यादि- ६६- ८ मां बिभ्रतः नापि स्थूलेन भाव्यम् इति सर्वमेकपलिस्थं स्थूला. २६२- तच्च स्फुट-