पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। . अथार्थापत्तिः केनचिदर्थेन तुल्यन्यायत्वादर्थान्तरस्यापत्तिरर्थापत्तिः । न्यायश्च कारणम् । सा च प्रकृतेन प्रकृतस्य, अप्रकतेनाप्रकृतस्य, प्रकृतेनाप्रकृतस्य, अप्रकृतेन प्रकृतस्येति तावच्चतुर्भेदा प्रत्येकरमर्थान्तरस्य साम्यन्यूनाधिक्यैर्द्वादशविधा । ततो भावत्वाभावत्वाभ्यां चतुर्विंशतिभेदा। दिङ्मात्रेणोदाह्णियते- 'लीलालुण्ठितशारदापुरधियामस्मादृशानां पुरो विद्यासद्मविनिर्गलत्कणमुषो वल्गन्ति चेद्वालिशाः। अद्य श्वः फणिनां शकुन्तशिशवो दन्तावलानां शशाः सिंहानां च सुखेन मूर्धनि पदं धास्यन्ति सालावृकाः ॥ अत्र प्रकृतेनाप्रकृतस्यापाद्यमानस्य साम्यं मालारूपता च । 'यदि ते चरणाम्बुजं हृदा वहतो मे न हतो विपद्गणः । अथ चण्डकरेण मण्डिते दिनमध्येऽपि जितं तमोगणैः ॥' अत्र न हत इति विद्यमानतारूपात्मकृतार्थाजितमित्यापाद्यमानस्याप्रकृतार्थस्य सर्वोत्कर्षेण वर्तनरूपस्याधिक्यम् । न चात्र विपद्गणस्यावस्थानमात्रेण तमोगणानामवस्थानमापादयितुमुचितम्, न तु जयः अनानुरूप्यात्, इति शङ्कयम् । भगवच्चरणसंनिधाने यद्येकस्य विपद्गणस्य स्वास्थ्यं तदा समुचित एव बहूनां तमोगणानां सूर्यसंनिधाने जय इति न दोषः । 'सदैव स्नेहाद्रे सुरतटिनि निष्किचनजने यदि त्वं नाधत्से सुरभिरिव वत्से मयि कृपाम् । तदा चिन्तारत्नत्रिदशपतिभूमीरुहमुखा ददीरन्नर्थिभ्यः किमिति कणभिक्षामपि जडाः ॥' अत्राभावेनाभावापादानम् । स्नेहार्द्रजाह्नवीरूपप्रकृतार्थापेक्षया चिन्तारत्नादीनां जडत्वेन न्यूनत्वं चैतेष्वापाद्यमानमप्रकृतम् । 'मामनुरक्तां हित्वा यदि राजन्पुरुषसिंह यातोऽसि । मुक्त्वा वनमिदमेष्यति वनलक्ष्मीमत्र किं चित्रम् ।।'