पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। २९१ आकाशत्वस्य स्वरूपात्मकत्वाव्योत्प्रेक्षेयम् । अत एवाकाशपदाच्छब्दा- श्रयत्वाद्यनुपस्थितिदशायामप्याकाशधीः । नीलत्वरूपनिमित्तस्य विषयिणि सिद्ध्यर्थे तृतीयचरणोपादानम् । दीर्घत्वरूपनिमित्तसिद्ध्यर्थ च पूर्वार्धम् । जात्यादीनामभावोत्प्रेक्षा यथा-- 'बाहुजानां समस्तानामभाव इव मूर्तिमान । जयत्यतिबलो लोके जामदग्न्यः प्रतापवान् ।। अत्र जात्यवच्छिन्नाभावो विरोधित्वनिमित्तेन तादात्म्येनोत्प्रेक्ष्यते । विनाश इवेत्युक्तौ तु ध्वंसः । 'समस्तलोकदुखानाम्' इति प्रथमचरणे कृते गुणाभावः । 'धौरञ्जनकालीभिर्जलदालीभिस्तथा वव्रे । जगदखिलमपि यथासीन्निर्लोचनुवर्गसर्गमिव ॥' अत्रापि चाक्षुषज्ञानसामान्यशून्यत्वेन निमित्तेन पार्यन्तिकः क्रियाभावो धर्मः । एवं व्याभावोत्प्रेक्षापि स्वयमूह्या । मालारूपाप्येषा संभवति । यथा-- 'द्विनेत्र इव वासवः करयुगो विवस्वानिव द्वितीय इव चन्द्रमाः श्रितवपुर्मनोभूरिकः । नन्वाकाशत्वं शब्दाश्रयत्वादिरूपमिति कुतः स्वरूपात्मकमत आह-अत एवेति । तस्य स्वरूपात्मकत्वादेवेत्यर्थः । आदिना शब्दसमवायिकारणत्वपरिग्रहः । विषयिणि आकाशे। तृतीयेति । तलस्पर्शे सति प्रतिबिम्बासंभव इति भावः । सिद्ध्यर्थ चेति । आकाश एवेति शेषः । गर्तोपरितनाकाशस्य तद्दीर्घत्वारोपादिति भावः । बाहुजानां क्षत्रियाणाम् । जामदग्न्यः परशुरामः । जातीति । क्षत्रियत्वेत्यर्थः । विरोधित्वेति। जात्यवच्छिन्नेत्यादिः । अभावोऽत्यन्ताभावः । अभावपदत्यागेनाह-विनेति । क्रियाभावोत्प्रेक्षोदाहरणमाह-द्यौरिति । कज्जलवच्छ याममेघपक्तिभिस्तथाच्छादितेत्यर्थः । नेत्रशून्यजनसमूहस्सृष्टिरिवेत्यर्थः । निमित्तेनेति । अनुपात्तेनेति भावः । पार्यन्तिक इति । यद्यपि सर्गमिति नपुंसकोक्त्या तत्कं (2) जगदन्तरमिवैतज्जगदिति पूर्व बोधः, तथापि तादृशजगदन्तराप्रसिद्ध्या अभावोत्प्रेक्षाबाधापत्त्या चात्रैव धर्मिणि जगति लोचनवर्गस्य सर्गो दानं संसर्गः प्रसरणं वा यत्र दर्शने तदभावो निराबोध्यते इति दर्शनक्रियाभावरूपो धर्म उत्प्रेक्ष्यते । पश्चादित्यर्थः । तदाह-क्रियाभावो धर्म इति । एषा उत्प्रेक्षा । करयुगो भुजद्वयः । क्षमां भूमिम् । 'अध्यारोपेण" इति पाठः । आ-