पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/२०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधर यथा वा- 'आगतः पतिरितीरितं जनैः शृण्वती चकितमेत्य देहलीम् । कौमुदीव शिशिरीकरिष्यते लोचने मम कदा मृगेक्षणा ॥' अत्र शृण्वन्तीति शत्रा प्रत्यायितेन श्रवणसमकालमेव. प्रियाया देहल्यागमनमित्वर्थेनातिशयोक्त्यात्मना गमितस्त्वरातिशयस्तद्गतमौत्सुक्यातिशयं पुष्णाति । कौमुद्युपमा तु तत्परिपोषितं प्रधानीभूतं प्रियगतमौ- त्सुक्यम् । चकितमित्यागमनविशेषणमपि वस्तुतो विचार्यमाणमीक्षणविशे- षणीभवत्तस्यैवानुकूलम् । इति स्थिते भविष्यकालावच्छिन्नशिशिरीकरणस्य साधारणधर्मस्योपमेयान्वितत्वमिव नोपमानान्वितत्वम् । 'एतावति महीपालमण्डलेऽवनिमण्डन । तारकापरिषन्मध्ये राजनराजेव राजसे ॥' अत्र क्रियायां संबोध्योपमेयान्वय इव नोपमानान्वयः। 'राजेव संभृतं कोषं केदारमिव कर्षकः । भवन्तं त्रायतां.नित्यं भयेभ्यो भगवान्भवः ॥' अत्र प्रार्थ्यमानत्राणकर्तृत्वमुपमेये भव इवोपमानयो राजकर्षकयोर्नास्ति । तयोस्त्राणकर्तृत्वस्य सिद्धत्वात् । यदि तु त्रायत इति प्रार्थनानिर्मुक्तं त्राणकर्तृत्वमुच्यते तदा धर्मस्य साधारणत्वान्न दोषः । अथ त्रायत इति प्रार्थ्यमानतानिर्मुक्तेऽपि त्राणकर्तृत्वेन साधारणत्वम् । प्रार्थ्यमानताया इव विधेयतानुवाद्यत्वयोर्भेदकत्वादिति चेत्, सत्यम् । इह हि मग्रेऽपि । विभोः श्रीरामस्य । वलितास्तीक्ष्णाः । ईरितमिति । वच इति शेषः । तद्गतं नायिकागतम् । तत्परिपोषितं नायिकागतीत्सुक्यातिशयपोषितम् । औत्सुक्यमिति । पुष्णातीत्यस्यानुषङ्गः । तस्यैवेक्षणस्यैव । नोपमानान्वितत्वमिति तथा चानुपपद्यमानकालार्थकत्वं सर्वत्र बोध्यम् । एषु सर्वेषु भूतभविष्यतत्तत्पदार्थानामेवोपमानीकरणेनान्वयस्य संभवोऽस्त्येवेति चिन्त्यान्येतान्युदाहरणानि । 'त्यक्ष्यामि वैदेहसुतां पुरस्तात्समुद्रनेमि पितुराज्ञयेव' इत्यादि तूदाहर्तुमुचितम् । राजेव चन्द्र इव । नोपमानेति। तथा चानुपपद्यमानपुरुषार्थकत्वमत्र बोध्यम् । विध्यादी- त्यादिपदग्राह्यप्रार्थनोदाहरणमाह-राजेवेति । नास्तीति । विशेषणाभावप्रयुक्तविशिष्टाभावोऽत्र । तदाह-तयोरिति। त्रायते इतीति । लडन्तमिति भावः । लडन्तपक्षे शङ्कते-अथेति । विधेयतेति । उपमाननिष्टे तत्रानुवाद्यत्वमुपमेयनिष्ठे तत्र विधे- २५