पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/२०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। १९१ तत्रेवादीनां द्योतकत्वमेव न वाचकत्वम् । निपातत्वादुपसर्गवत् । द्योतकत्वं च स्वसमभिव्याहृतपदान्तरेण शक्त्या लक्षणया वा तादृशार्थबोधने तात्पर्यग्राहकत्वेनोपयोगित्वमितिवैयाकरणाः । उपसर्गाणां द्योतक- त्वमावश्यकम् । अन्यथा उपास्यते गुरुः, अनुभूयते सुखम्, इत्यादी गुर्वादेर्लेनाभिधानं न स्यात् । धात्वर्थकर्मताविरहात् । इवादीनां तु वाचकत्वम् । बाधकाभावात् । प्रागुक्तहेतुस्त्वप्रयोजकत्वान्न साधकः । अन्यथा अव्ययत्वादिति हेतुना अव्ययमात्रस्यैव द्योतकतापत्तिरिति नैयायिकाः । अथास्याश्चमत्कारस्यापकर्षकं यावत्तत्सर्वमपि दोषः कविसमयप्रसिद्धिराहित्यम् । उपमानोपमेययोर्जात्या प्रमाणेन लिङ्गसंख्याभ्यां चाननुरूप्यम् । बिम्बप्रतिबिम्बभावे धर्माणामुपमानोपमेयगतानां न्यूनाधिक्यम् । अनुगामितायामनुपपद्यमानकालपुरुषविध्याद्यर्थकत्वम् । एवमादि । क्रमेण यथा- 'प्रफुल्लकह्लारनिभा मुखश्री रदच्छदः कुङ्कुमरम्यरागः । नितान्तशुद्धा तव तन्वि वाणी विभाति कर्पूरपरम्परेव ॥' 'मुनिः श्ववदयं भाति सततं पर्यटन्महीम् । विनिवृत्तक्रियाजातः श्वापि लोके शुकायते ॥' 'सरसि प्लवदाभाति जम्बीरं सुपचेलिमम् । आदिकारणतोयौघ इव ब्रह्माण्डमण्डलम् ॥' न द्योतकत्वं साध्यम् । अनर्थकनिपातेषु निपातत्ववत्सु द्योतकत्वाभावेन व्यभिचारात् । अत एव द्योत्यं साध्यमाह-न वाचकत्वमिति । तथा च वाचकत्वाभावे साध्ये नो- क्तव्यभिचार इति भावः । नानार्थभिन्नस्थले शक्त्या बोधने तात्पर्यग्राहकानपेक्षणादाह- लक्षणयेति । लेन लकारेण । अप्रयोजकत्वादिति । 'साक्षात्क्रियते दयिता' इत्यादौ लेन दयितादेरभिधानसिद्धये निपातत्वे द्योतकतावच्छेदकता कल्प्यत इति चि- न्त्यमेतत् । द्योतकतापत्तिरिति । न चेष्टापत्तिः । स्वरादीनां स्वातन्त्र्येण प्रयोगा. नापत्तेरिति भावः । अस्याः प्रकृतोपमायाः । समयः संकेतः । अननुरूप्यमिति । नञ्समासोत्तरं भावप्रत्ययः। कालो भूतादिः । पुरुषः प्रथमादिः । प्रफुल्लेति । अत्र कह्लारमुखयोः केसरौष्ठयोः कर्पूरवाण्योश्च तत्त्वं तत्संकेताप्रसिद्धम् । कह्लारः पुष्पविशेषः। रदानां दन्तानां छदोऽपवारकः पल्लवः । ओष्ठ इति यावत् । विनीति । विशेषेण निवृत्तक्रियासमूहः । अत्र श्वमुन्योः शुकशुनोश्च जात्याननुरूप्यम् । प्लवचञ्चलम् ।