पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१८८ काव्यमाला। श्रय इत्येव गज इव गच्छतीत्यत्र धीः। कारकोपादाने तूपमानपदानां तत्क- र्तृकक्रियायां लक्षणेत्येव साधु । न च प्रागुक्तकार्यकारणभावस्य धात्वर्थ- निवृच्यादेर्व्यभिचारः । तस्यानङ्गीकारात् । अङ्गीकारे च तूष्णीमारात्पृथ- गित्याद्यर्थानां धात्वर्थान्वयोऽनुभवसिद्धोऽपलपनीयः स्यात् । कथं तर्हि घटो न पश्यतीत्यादौ घटाभावं पश्यतीति नान्वयबोधः । धात्वर्थनिष्ठवि- शेष्यतानिरूपितप्रकारतासंसर्गेणान्वयबोधं प्रति नान्योपस्थितिमात्रस्य प्रतिबन्धकत्वकल्पनात् । धात्वर्थस्य नामार्थभिन्नत्वेन विशेषणं त द्वयो- स्तुल्यम् । तेन पाको न याग इत्यादौ न व्यभिचारः । इत्यलमप्रसक्त- विचारेण । अथारविन्दतुल्यो भातीत्यत्र कथं धीः । तुल्यपदार्थस्य निपातभिन्न- नामार्थत्वेन धात्वर्थे भेदेनान्वयायोगात् । तादृशतुल्यत्वादेर्भानोद्देश्यतावच्छे- दकत्वे भानमात्रविधेयतायां विवक्षितार्थाप्रतीतिः । न च तुल्यपदेन तुल्य- त्वप्रकारको लक्षणयोपस्थापितो ह्यभेदेन धात्वर्थेऽन्वेष्यतीति वाच्यम् । क्रियाविशेषणत्वेनारविन्दतुल्यशब्दस्य नपुंसकत्वापत्तेरिति चेत्, व्याकर- णस्य सिद्धानुवादकत्वेन स्तोकं पचतीत्यादिमात्रविषयत्वेन क्रियाव्ययवि- शेषणानां क्लीबतेष्यते इत्यस्योपपत्तेः । धातोरेव लक्षणया सकलार्थबोध- कत्वभितरस्य तात्पर्यग्राहकतेत्यपि केचित् । अरविन्दवत्सुन्दरमित्यत्र च्छतीत्यत्र चेवेन गमनान्वित एव शूरत्वादिधर्मत्वेन बोध्यते । पुरुषो यः स गच्छती- त्यत्र तु गमनमेव तथेति तयोविंशेषोऽप्युपपद्यत एव । उपमाया विधेयत्वं चैतदेव यद्विधे- यस्यैव धर्मत्वेनोपमाबोधकबोध्यत्वमिति चिन्त्यमिदम् । वैयाकरणनये तु क्रिययोरेवोपमा- नोपमेयभावः । गच्छतीत्यस्य चावृत्त्योभयत्रान्वयः । गजादिपदानां स्वकर्तृकक्रियायां लक्षणा वेति दिक् । कारकोपेति । कम्दीत्यर्थः । अङ्गीकारे दोषमाह-अङ्गीति । उक्तदोषमुद्धरति-कथमिति । मात्रपदेनेतरनिपातव्यवच्छेदः । कथमिति । भेदेना. भेदेन वेत्यर्थः । तत्र नाद्य इत्याह-तुल्येति । उक्तव्युत्पत्तेरिति भावः । नाप्यभेदेने- त्याह न चेति । धात्वर्थे भानरूपे । उपपत्तेरिति । तथा चोक्तरीत्या अभेदेनैवा- न्वय इति भावः । मतान्तरमाह-धातोरेवेति । तथा च तस्य तादृशो विशिष्ट एवार्थ इति नोक्तव्युत्पत्त्यवसर इति भावः । इत्यपि केचिदिति । वस्तुतस्तु उपमाविधेयकबोधे तात्पर्ये अरविन्दतुल्यमित्येव साधु, न तु तुल्य इति । यदि तु विधेयस्य धर्मत्वेनोपमा- बोधकबोध्यत्वमेव विधेयत्वमुपमाया इति विभाव्यते तर्हि अरविन्दतुल्यविषयकं भानं भानविषयोऽरविन्दतुल्य इति वा बोधेऽपि भानस्य धर्मत्वेन भानादुपमाया अविधेयत्व-