पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( ७२ )
रघुवंशे

 अथेति ॥ अथ विषयेभ्यो व्यावृत्तात्मा निवृत्तचित्तः स दिलीपो यथाविधि यथाशास्त्रं यूने सूनवे नृपतिककुदं राजचिह्नम् ॥ “ककुद्वत्ककुदं श्रेष्ठे वृषाङ्के राजलक्ष्मणि" इति विश्वः ॥ सितातपवारणं श्वेतच्छत्रं दत्त्वा तया देव्या सुदक्षिणया सह मुनिवनतरोश्छायां शिश्रिये श्रितवान् । वानप्रस्थाश्रमं स्वीकृतवानियर्थः॥ तथाहि । गलितवयसां वृद्धानामिक्ष्वाकूणामिक्ष्वाकोर्गोत्रापत्यानाम् ॥ तद्राजसंज्ञकत्वादणो लुक् ॥ इदं वनगमनं कुलव्रतम् ॥ देव्या सहेत्यनेन सपत्नीकवानप्रस्थाश्रमपक्ष उक्तः । तथा च याज्ञवल्क्यः--"सुतविन्यस्तपत्नीकस्तया वानुगतो वनम् । वानप्रस्थो ब्रह्मचारी साग्निः सोपासनो व्रजेत्” इति ॥ हरिणीवृत्तमेतत् । तदुक्तम्-- “रसयुगहयैन्सौ म्रौ स्लौ गो यदा हरिणी तदा" इति ॥

इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यथा
व्याख्यया समेतो महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये
रघुराज्याभिषेको नाम तृतीयः सर्गः ।



चतुर्थः सर्गः।


   शारदा शारदाम्भोजवदना वदनाम्बुजे ।
   सर्वदा सर्वदास्माकं सन्निधिं संनिधिं क्रियात् ॥

  स राज्यं गुरुणा दत्तं प्रतिपद्याधिकं बभौ।
  दिनान्ते निहितं तेजः सवित्रेव हुताशनः ॥ १ ॥

 स इति ॥ स रघुर्गुरुणा पित्रा दत्तं राज्यं राज्ञः कर्म प्रजापरिपालनात्मकम् ॥ पुरोहितादित्वाद्यक् ॥ प्रतिपद्य प्राप्य । दिनान्ते सायंकाले सवित्रा सूर्येण निहितं तेजः प्रतिपद्य हुताशनोऽनिरिव । अधिकं बभौ ॥ “सौर तेजः सायमग्निं संक्रमते । आदियो वा अस्तं यनग्निमनुमविशति । अग्नि वा आदिसः सायं प्रविशति" इत्यादिश्रुतिः प्रमाणम् ।।

  दि[१]लीपानन्तरं राज्ये तं निशम्य प्रतिष्ठितम् ।
  पूर्वं प्र[२]धूमितो राज्ञां हृदयेऽग्निरिवोत्थितः॥२॥

 दिलीपेति ॥दिलीपानन्तरं राज्ये प्रतिष्ठितमवस्थितं तं रघुं निशम्याकर्ण्य पूर्वं

\


  1. न्यस्तशस्त्रं दिलीपं च तं च शुश्रूवुषां पतिम् । राज्ञामुद्धतनाराचे हृदि शल्यमिवारितम्,
  2. प्रधूमिते.