पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ I युग्धश्चार्य-विवेकानन्दः ८४ स्थापकाय च धर्मस्य सर्वधर्मस्वरूपिणे । अवतारवरिष्ठाय रामकृष्णाय ते नमः ।। " अद्यैतत्प्रणाममन्त्रमुच्चार्य लक्षशो मस्तकानि श्रीरामकृष्णचरण- योरवलठितानि बोभूयन्ते । स्वामिना विवेकानन्देन तस्य वेदमूर्त्ते: श्रीरामकृष्णस्य वाणी किल विश्ववासिनां निकटे प्रचारिता । श्रीरामकृष्णः कस्यचिद् विशिष्टस्य देशस्य, जातेः, धर्मस्य वा कृते नागच्छत्, स हि सनातन वैदिक धर्म- जीवितस्त्ररूपः, नवतमप्रकाशशाली, विश्वधर्मप्रतीको । द्वैत-विशिष्टाद्वैता- द्वैत-शैव-श/क्त-गाणपत्य मुसलमान-स्खैस्त-जरोआष्ट्रियनप्रभृतीनां सांसा- रिक सर्वधर्ममतवादानां युगोपयोग्याधुनिक प्रकाशशीलः, मानवसभ्यता- प्रगत्युन्नयनेन सह भविष्यत्युद्भविष्णूनां सम्भाव्यमानोद्भवानां निखिलानामेव धर्माणां परिपूर्णविकासरूपेण समागतः । परमसत्य- स्यास्य संसारे विज्ञापनमावश्यकमासीत् इति हेतोर्विवेकानन्दस्या- गमनमभूत् । छु 1. १८८६ ईसवीयागस्तस्य षोडशी तारिका, सोमवासर आसीत् । रात्रावेकवादने पट्कलानन्तरं महानिशायां वारत्रयं कालीनामानि समुच्चार्य श्रीरामकृष्णदेवः समाधिमग्नो बभूव द्वितीय दिने मध्याह्नं यावत् तस्यामेव समाधिदशायां तल्लीनोऽभवत् । स एव समाधिर्महा- समाधिरूपेण परिणनाम । स शरीरं परित्यज्यात्मस्वरूपे व्यलीयत । तृतीयप्रहरे तस्य पावनं शरीरं नूतनवस्त्रपुष्पमालादिभिः सुशोभितं कृत्वा काशीपुरंस्थगंगातटे इमशाने भस्मत्वमासादितम् । रामकृष्ण' इति ध्वनिश्चतुर्दिक्ष्वगुञ्जत् । शोकैरभिभूता नरेन्द्रादिशिष्याः श्रीठाकुरपार्थिवशरीरस्य पवित्रं भस्मास्थि ताम्रघंटे चैकत्र संस्थाप्य काशीपुरमानीय श्रीठाकुरस्य शय्या या उपरि स्थापितवन्तः । 'जय

  • तेनोक्तम्- ग्रहं रामकृष्णस्य दासः । मया स्वीयं शरीरं तस्मै समर्पितम् ।