पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः विजृम्भणम् ? नरेन्द्रस्तु एतादृशमेव वक्ति” | माता त्वरितं व्याजहार- “तस्य वार्ता त्वं कथं शृणोषि किञ्चिद्दिनानन्तरं स ( नरेन्द्रः ) सर्व स्वीकरिष्यति ।” देवीमुखवार्तामाकर्ण्य स शान्तो बभूव ।... ५० इतश्च कस्मिश्चित् सप्ताहे नरेन्द्रनाथे दक्षिणेश्वरमनागते श्रीठाकुरो व्याकुलत्वमन्वभूत् कमपि मनुष्यं द्वारीकृत्य स तमाह्वयत् । एतेनापि । । न समागते तस्मिन् स्वयमेव मधुरमादाय नरेन्द्रसमीपमुपातिष्ठत् । कदाचिच्च तं स्वेन साकं दक्षिणेश्वरमानयत् | बाह्यदृष्ट्या नरेन्द्रनाथ- श्रीरामकृष्णयोर्मेलनं नाविद्यत | नरेन्द्रनाथः श्रीरामकृष्णस्य कामपि वार्ता न स्वीचकार । परिहासेन तां निराकरोत् । परन्तु श्रीरामकृष्ण- चित्तं नरेन्द्रमयमभूत् । निरन्तरमेवासौ नरेन्द्रं प्राशंसत् । तेषु दिवसेषु कलिकत्ताविश्वविद्यालयीया अनेके युवानो दक्षिणेश्वरे " गतागतमारभन्त । सर्वे भक्तिमन्तो वैराग्यवन्तो मुमुक्षवश्च समभूवन् । ईश्वरदर्शनार्थं सर्वे व्याकुला आसन् । श्रीरामकृष्णः सर्वेभ्यो युवकेभ्यः स्पृहयति स्म । तेषां धार्मिकजीवननिर्माणाय स सर्वदैवाचेष्टत । तैः सहेश्वरसम्बन्धिन वार्ता कुर्वाणत्याग-वैराग्य-साधन-भजनोपदेशं तेभ्यो ददौ । तदीयपवित्रसंग-शक्तिसंक्रमणफलस्वरूपेण तेषामाध्यात्मिकजीवने बहुविधमलौकिकदर्शनम नेका दिव्यानुभूतयश्च बभूवुः । कीर्तनं कुर्वन् कोऽपि भावस्थोऽभवत्, कश्चिदश्रूणि व्यमुञ्चत्, अपर: पुलकितस्पन्दितश्चा- बोभूयत । सर्वेषां धर्मंजीवनसंघटनाय सावधानाऽभूत् तस्य दृष्टिः । केवलं दक्षिणेश्वर एवं न, गृहेऽपि कः कीदृशं ध्यानं विधत्ते, ईश्वर- दर्शनादि भवति न वा - सर्वेषामपि स प्रवृत्तिमरक्षत् यथाप्रयोजनं तदीयसाधनमार्गप्रत्यूहानपाकरोच्च । - ,