पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य- विवेकानन्दः गुणानामाधारः शुभचरितसारो यतिवर: प्रसार धर्माणां विदधदपि पारे जलनिवे: । निधिं शास्त्राम्भोधेरनुगुणगणं यः समतनोत् विवेकानन्दोऽसौ जयति यतिवृत्तान्तविबुधः ॥ ६॥ बहूनां शिष्याणां गुरुरमरधामा तिथिरभूत् समुद्देश्यं लोके सुचिरमुपदेष्टु व्यवसितः । शिष्यसमिति- सकलशुभसंपादनपरा ||७|| तमादर्शीकृत्य प्रचरति सती स्ततो जीयादेपा जीयात्स्वामिवरस्य भूमिवलये धर्मोपदेशावलि - जयाद् गौरवदीप्ततत्त्व विभवः प्राचीनशास्त्राश्रयः । जीयात्स्वामिविनीतशिष्यसमितिः सर्वोच्चभावप्रिया । जीयाद्भारतभूतलं सुविपुलं जन्मावनिः स्वामिनः ॥८॥ इति श्रीकालीपदतर्काचार्यविरचितं स्वामिपाद श्री श्री विवेकानन्दस्मरणम् | विवेकानन्दाष्टकम् * स्वामिनं श्रीगुरुं नत्वा विवेकानन्दमव्ययम् । स्तोत्रमेतत्प्रवक्ष्यामि सर्वपापप्रणाशनम् || ॐ कार पावित्र्य विशुद्ध मूर्ति वन्दे निरङ्कोन्दुविनोद - कान्तिम् । विवेकसंमोदहृतारिगर्व ● 'उद्बोधनपत्रिकातः

संख्यायाः संगृहीतम् । G भवाब्धिपोतं प्रणमामि देवम् ||१|| ३७२ स्वत्याधिकारिणामनुमतिक्रमेण षष्ठवर्षस्य सतम-