पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४७ श्लोकशतात्मकं स्वामिविवेकानन्दचरितम् नरेन्द्रनाथोऽप्यथ दिव्यवाणी- शिवस्वरूपाखिलजीवसेवा- रहस्यवोधेनमुदान्वितोऽभूत् । मेवाकरोज्जीवनलक्ष्यमुच्चन् ॥३०॥ ऐशे ततोऽनुशरदिग्वसुचन्द्रवर्षे - ऽस्वस्थोऽभवत्प्रभुरसाव्यरुजाक्रमेण | काशोपुरे सतरुपुष्पलताविताने सेवार्थमन्यतरुणैरगमन्नरेन्द्रः ॥३१॥ समाधिं गुरुरपि वरदोऽभूदू भाषमाण 'स्तथास्तु' | अनुभवितुमथैच्छत्सोऽविकल्पं परमिदमकरोत्तत्कुञ्जिका बद्धकल्पं स चरति भुवि यावल्लोककल्याणकार्यम् ॥ ३२॥ सर्वधर्मान्वयश्च । साम्यं, मैत्री, प्रेम, बन्धुत्त्रमोशे भक्तिस्त्यागः शिष्येणैतत्कारयिष्यन्समग्रं देवरतस्मै स्थाम यच्छन्नुवाच ॥३३॥ दत्तं मया सकलमेव नरेन्द्र ! तुभ्यं जातोऽस्मि निर्धनतरः सुतरामिदानीम् । कार्यं विधास्यसि महज्जगति त्वमस्मि - न्पश्चात्स्वतन्त्र हृदयः खलु तात ! गन्तुम् ॥ ३४॥ वदेत्किमेपो ऽस्म्यवतार' इत्थं ससंशयं शिष्यमुवाच देवः । "रामश्च कृष्णश्च पुरा यदास्ता- मेकात्मभावेन स रामकृष्ण: " ||३५||