पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य- विवेकानन्दः सहायकः कः परमेशदर्शने भवेदिति व्याकुलितान्तरोऽभवत् । निजेन रामाख्यसुहृद्वरेण स प्रयातुमैच्छत्किल दक्षिणेश्वरम् ||१२|| "मनस्त्वमायाहि निजं निकेतनं " नरेन्द्रगीतं समाधिमग्नं विदधौ यदा गुरुं मधुर स्वरान्वितम् । तदैव शिष्योऽजनि चित्रितान्तरः ||१३॥ 'कदापि दृष्टो भवतेश्वर: किं ?' न केवलं “नरः स्वयं द्रष्टुमलं तमीश्वरं” निशम्य देवस्य मुखादिदं वचः । विशिष्य विश्वासभरोऽस्य सद्गुरौ दिने दिनेऽस्मिन् ववृधे समादरात् ||१५|| आकर्षणेनास्य तथाद्भुतेन स्वान्ते नरेन्द्रोऽपि चमत्कृतोऽभूत् । कदाचिदेकः स्वयमस्य पार्श्व गतः पुनस्तद्गतमानसः सन् ||१६।। संस्पृष्टगात्रः स गुरोः पदेन स्वयं ददर्शाथ अहं तया सार्धमनन्तलीनो भयाभिभूतः । होनो बृहद्भौतिकसर्ग एपः ॥ १७ ॥ समुवाच देवः । नरेन्द्रपृष्टः दृष्टचरो मयेत्थं संदृश्यतेऽयं परिभाष्यते च ॥१४॥