पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः ( बलमहत्ता ) शडकाद् गीतापाठात्पदकन्दुकखेलनं तु भद्रतरम् । शक्तेर्महत्यपेक्षा, गीतापठनं भवेत्ततः सफलम् ॥१६१॥ L ( व्यक्तिमहत्ता ) भ्रातस्त्वमेहि बलवाननुभूय 'सोहं' भस्मीभविष्यति मनोमलिनत्वमस्मात् । जागर्ति शक्तिरनिशं त्विह या प्रसुप्ता त्वं च प्रचण्डदलमूर्तिरिव स्वयं स्याः || १६२ || ( दलित वर्गः ) श्रमिका भारतस्यैते दलिताश्चिरकालतः अपूर्वकार्यकर्तारोऽप्यहं तानभिवादये ||१६३॥ दरिद्राणां कुटीरेषु भारतं वसति ध्रुवम् । परमुन्नतये तेपामस्माभिर्बत किं कृतम् ? ।। ६४।। सांसारिकेषु विषयेषु भवन्त्यसुज्ञा निःस्वा जनास्तदपि दुर्जनताविहीनाः | ते सन्ति शुद्धहृदयाउछलशून्यभावा हिंसाविचाररहिता निम्ना जना जेतृ निपीडनेन हितकार्यसक्ताः ॥१६५॥ त्रस्ताः चिरात्स्व कार्यप्रसितास्तथापि स्वकीयैरवमानिताश्च । श्रमस्य नापुः फलमद्य यावत् ||१६६॥