पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२७ पावित्र्यं निर्मलत्वं सुकृतिततिरतिः सर्वभूतानुकम्पा धर्मस्यैकस्य सम्पन्न खलु समभवन् किं न सर्वत्र सन्तः ? “अन्ये लुप्यन्तु धर्मा मम भवतु पुनः सर्वधर्मप्रधानो" यद्येवं कोऽपि वाञ्छत्य खिलजनदयापात्रमेतं धिगस्तु ||११७|| श्रूयतामधुना मित्र ! धर्म-भेदो विनंक्ष्यति । सर्वधर्मपताकासु वंचनं लिखितं भवेत् ॥ ११८।। ‘सहयोगो विरोधो न’ 'स्वीकृतिर्न विनाशनम् ।' 'शान्तिः समन्वयश्चापि' 'न कलिर्न मते भिदा' ||११६ || Salba मतानि शास्त्राणि च मन्दिराणि क्रियाकलापाः T यदङ्गभूतानि स धर्मस्य धर्माश्रयं त्वं कलहं न कुर्या 10 अज्ञानमूलः असारतत्त्वाश्रयमेव नूनं किं धार्मिक स्वामिविवेकानन्दोपदेश द्विशती पावित्र्यमाध्यात्मिकता समनुष्ठितिश्च । मुक्तिलाभो सर्वस्वमिदं धर्मोऽस्माकं शिष्यते शिष्यते देवोऽस्माकं कलहोऽनिशं तदैव धर्मे कलहा भवन्ति भवत्यशान्तिश्च विधातुं स्वं नीरसं दूरमितो यदैव । ब्रुवन्ति ||१२० || स्यात् । कर्न बीजम् ? ||१२१|| जगत्यनन्ता ||१२२ । न वैदिकास्तान्त्रिकाश्च न च वेदान्तिनो वयम् । पौराणिकास्तथा न स्मः केवलं 'स्पृश मा' वयम् ||१२३ || BIS पाकगेहे ! पाकपात्रस्वरूपः !