पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः जगति सदया: स्त्रात्मोत्सर्गप्रसक्तहृदो ध्रुवं बहुजनहितश्रद्धा बुद्धाः शतं प्रभवन्त्यपि ॥५४॥ निःस्वार्थ: सर्वदा कर्मण्यधिकं फलमश्नुते । तथा त्वाचरणं कर्तुं नरा धैर्य न कुर्वते ||५५|| आस्ते जीवनमेव भंगुरमिदं तुच्छोऽभिमानस्तथा यत्सांसारिकभोगजातमखिलं नानाविलासान्वितम् । यो जीवेदपरार्थसाधनकृते तस्यैव जन्मोज्ज्वलं प्राणन्तोऽपि मृतोपमाः खलु नरा ये स्वार्थिनः केवलम् ॥५६॥ कल्याणाय स्वराष्ट्रस्य सर्वस्य जगतस्तथा । स्वात्मोत्सर्गविधेरन्यन्महत्कार्यं न विद्यते ||५७।। हिन्दो स्वाभाविकी श्रद्धा जीवितं शाश्वतं तव । तदर्थं चिन्तितः कस्मात्कल्याणं जगतां वरम् ॥ ५८ ॥ कल्याणं जगतां विधातुमनिशं वाञ्छन्ति ये सज्जना- रते सम्पत्सुख़लाभमानयशसामीहां त्यजन्तु द्रुतम् । तेषां पोट्टलिकां विधाय सहसाऽगाधे क्षिपन्त्वम्बुधौ कुर्वन्त्वीशपदाम्बुजं स्त्रशरणं वाक्यं सतामीदृशम् ॥५६॥ औदार्य प्रियतापि जन्तुषु भवेन्मित्रेष्वमित्रेषु च स्त्रान्तेऽनन्तसहानुभूतिरनिशं दुःखाभिभूते जने । सद्विद्याधन सम्पदन्वितन रेऽसूयानिवृत्तिस्तथा दोषाविष्करणा द्विरक्तिरपरस्यैतत्सतां लक्षणम् ॥ ६॥ सेवा प्रतिष्ठितश्चारुशरीरमन्दिरे A प्रभुर्न चेत्त्वं प्रभुमत्र ३१८ त्वयात्मदेवः सततं निषेव्यताम् । सेवितुं प्रयोजनं तेऽस्ति किमन्यमन्दिरैः ||६९॥