पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः न्यूयार्कनगरतः १८६६ ईसवीय हायनस्याप्रैलमासे १५ तारिकायां द्वितीयवारं इङ्गलन्डदेशं गतवान् । तत्र मासचतुष्टयं यावत् वेदान्त- प्रचारस्यानन्तरं यूरोपमहादेशस्यानेकस्थानेषु पर्यट्य पुनरपि इंगलन्डे मासत्रयं भाषणदानम् | ३०६ १८६६ ईसवीयहायनस्य संस्कृताध्यापक-मेक्समूलरमहोदयेन साकं साक्षात्कारः । १८६६ ईसवीयहायनस्य मईमासस्याष्टाविंशदिवसे सुप्रसिद्ध- दिसम्बरषोडशदिवसे लन्दनत्यागः । अनन्तरं दिसम्बर त्रिंशदिवसे नेपल्सनगरतः वाष्पीययानेन भारता- भिमुखी यात्रा । २८६७ ईसवीयस्य १५ जनवरीदिवसे कोलम्बोस्थाने अवतरणम्, विपुलसम्वर्धना च । १८६७ ईसवीयस्य ६ फरवरीदिवसे मद्रासागमनम् | उद्दीपना- वर्धकभाषणदानम् । १८६७ ईसवीयस्य २० फरवरीदिवसे जलयानद्वारा कलकत्ता- खिदिरपुरे पदार्पणम् । २८ फरवरीदिवसे विराडभिनन्दनम् । १८६७ ईसत्रीयस्य १ मईदिवसे जगत्कल्याणाय रामकृष्ण मिशन- संस्थायाः प्रतिष्ठा । १८६७ ई० ६ मईदिवसे अलमोडायात्रा | हिमालये मठस्थापनस्या- योजनम् । १८६७ ई० ६ अगस्ते अलमोडां त्यक्त्वा उत्तर भारतस्य पंजाब- प्रान्ते काश्मीरे च यात्रार्थं निर्ययौ । विभिन्नस्थानेषु पंचमासपर्यन्तं वक्तृताप्रदानम् । १८६८ ई० ३ फरवरीदिवसे बेलुडस्थाने गंगायाः पश्चिमतीरे मठार्थं भूमिक्रयणम् ।