पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१० युगाचार्य- विवेकानन्दः दधिकं दुर्बलमभवत् यत् शिष्याः अतीव चिन्तिताः संवृत्ताः । किञ्चि द्विश्रामस्य आवश्यकता प्रत्यभासत । अवसरोऽपि लब्धः । एका शिष्या ‘सेन्टलारेन्स'-नद्या मध्यस्थिते 'थौजन्ड आइलन्ड पार्क' इत्यस्य निजगृहे विश्रामार्थं स्वामिनमामन्त्रयत । इदं स्थानं नितान्त निर्जनं तथा तरुवनस्पतिभिरावेष्टितमासीत् । विशालाया नद्या मध्ये अने कानि क्षुद्राणि महान्ति च द्वीपान्यासन् | स्वामिनः स प्रस्ताव ईश्वर- प्रेरितरूपेण प्रतिभाति स्म । सः द्वादश स्वशिष्यैः सह सार्धमासपर्यन्तं तस्मिन्नेकान्तस्थाने वासमकरोत् । सः अधिकांशसमयं ध्यानेन व्यति- यापयामास । अयं तस्य सर्वाधिकानन्दप्रदो विश्राम आसीत् । अव शिष्टः समयः शिष्याणां धर्मजीवनघटनस्य कार्ये व्यतीतोऽभवत् । सायं तथा प्रातः शिष्यानादाय स ध्यानस्य तथा शास्त्रचर्चाया: कक्षा- मकरोत् । प्रथमे दिने 'बाइबलस्य' 'जान' लिखित सुसमाचारमवलम्च्य - आलोचना प्रारभत । तदनन्तरं वेदान्तसूत्राणि गीता उपनिषद् योग- दर्शनं नारदभक्तिसूत्रम् अवधूतगीता इत्यादिग्रंथा अपि आलोच्या: तथा अव्याप्यविषयाश्च बभूवुः । स यादृशेन विधिना प्राणस्पर्शिनमुप- देशं प्रादात् तस्यैवालम्बनेन मिस-वाल्डोनामिका एका शिष्या 'देव- वाणी' नामकं ग्रंथं व्यरचयत् | ये द्वादश शिष्या: स्वामिनं तस्मिन् परिवेश प्राप्तुं सौभाग्यवन्त आसन् तेषु द्वौ स्वामिनः संन्यासदीक्षां अगृहीताम् तथा इतरे पञ्च ब्रह्मचर्यव्रतं गृहीतवन्तः । अन्येऽपि तं गुरु कृतवन्तः । वृक्षलताशोभिते द्वीपस्य निजने स्थाने स्वल्पदिनवासं कृत्वा स्वामी अत्यन्तमानन्दितो बभूत्र | मध्ये मध्ये स निजहरतेन भोजनं पाचयित्वा शिष्यान् भारतीयखाद्यमभोजयत् । तथा साकमेव पुराणादिग्रंथेभ्यो नीतिपूर्णा कथामश्रावयत् । स्वामी न्यूयार्क परावृत्य पुनः प्रचारकार्ये संलग्नः । नियतरूपेण कक्षाकार्यम् अचालयत् । विभिन्नस्थानेषु भाषणं दातु स निमन्त्रितो-