पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः Supattatr कन्याकुमारीं यावत् सर्वत्र पल्लीपु, ग्रामेषु, नगरेषु, शाला महाशालासु, पथि, हट्टे तथा विपण्याञ्च स्वामी विवेकानन्द एव आलोचनाविषयो जातः । अस्य वीरसंन्यासिनः विजयेन भारतवासिनामन्तःकरणं गर्वस्फीतं संवृत्तम् । २०५ रामनादस्य तथा खेतडीस्थानस्य च राजानौ आस्थानमण्डपे महता समारोहेण विशेषसभामायोज्य प्रजानां सन्निकटे भारतस्य मुखमुज्ज्वलयतः स्वामिनो विवेकानन्दस्य विजयवार्ताया घोषणाम- कुरुताम् । दक्षिणभारतस्य विभिन्नस्थानेषु तथा मद्रासपत्तने प्रसिद्ध व्यक्तिभिः विराट्सभा आयोज्य तत्र स्वामिनो विजयस्य तथा प्रचारस्य च अभिनन्दन प्रस्तोवाः पारिताः । वङ्गनेष्वपि यथेष्ट जागरणं उच्चा प्रशंसा राज्ञः समजायत । कलिकात्तायाः शिक्षितेषु विशिष्टनागरिकेष्वपि महानुत्साहः समुत्पन्नोऽभूत् । समाचारपत्रेषु भाषणेषु तथा आलोचनासु स्वामिन घोषिता बभूव | कलिकत्ताया नगरभवने प्यारीमोहनमुकर्जी पी० एस० आई० महाभागस्य सभापतित्वे एका विशाला जनसभा हिन्दूजातेः प्रातिनिध्येन स्वामिविवेकानन्दस्य एवं अमेरिकावासिनां चाभिनन्दनस्य तथा धन्यवादस्य प्रस्ताव पारित - मकरोत् । सभापतिमहोदयः शिकागो - धर्ममहासभापतेः तथा स्वामिनः पार्श्वे धन्यवाददानपुरस्सरं पत्रमलिखत् । तस्य पत्रस्योत्तरे डाक्टरबैरोजमहोदयः राज्ञ प्यारीमोहन-मुकर्जी- महोदयाय पत्रमलिखत् – “प्रिय महाशय ! कलिकत्ता या नगरभवने विराट्समाया विवरणसहितं यत् पत्र श्रीमान् मह्यं प्रैषयत् तद् इदानीमेव सम्प्राप्तम् । तेन समाचारेणाहं सुतरां हर्षमनुभवामि । शिकागो-धर्म- महामण्डल्यां स्वामी विवेकानन्दः सम्मानपुरस्सरं गृहीतोऽभूत् । स वाग्मिताशक्त्या चुम्बकस्य आकर्षणवत् सर्वान् आकृष्टान् अकार्षीत् एवं निजं व्यक्तिगतं प्रभावं सम्यग्रूपेण विस्तारयितुं समर्थो बभूव । तस्य प्रयत्नेन अत्रत्यजनानः युष्मत्सुहृत्