पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य- विवेकानन्दः राजाय तेषु दिवसेषु अमेरिकावासिनां धर्मभावस्य अभावसम्बन्धे एवं व्यलिखत् ( ईसाई ) मिशनरीजना: भारतवर्षे निजदेशवासिनां धर्मप्रवणताविषये कियन्तमपि प्रलापं कुतो न कुर्वन्तु, यथार्थतः अत्रत्यानां षट्कोटि-त्रिंशल्लक्षमनुष्यान्तः अधिकाधिकं एककोटि नवतिलक्षा जना यत्किश्चिद् धर्ममाचरन्ति । अन्येषां मस्तके तु पानं भोजनं तथा रूप्यकार्जनम् - एतदतिरिक्तं न किमप्यन्यत् आगच्छति । - २०१ पाश्चात्त्या जना अस्मदीयजातिभेदस्य कुर्वन्तु नाम, तेषु अस्मदपेक्षया अर्थनैतिको जातिभेदः । सम्बन्धे भूयसीः तीव्राः समालोचनाः अतिजघन्या जातिभेदप्रथा अस्ति- अमेरिका निवासिनः कथयन्ति - 'सर्व- - शक्तिमान् डालर:' अत्र सर्व कर्तुं शक्नोति। परन्त्वत्र निर्धनानां पार्श्वे रूप्यकाणि न वर्तन्ते । दक्षिणभागे वसतां हब्शीनामुपरि एषां व्यव हारविषये इदमेव वक्तव्यं यत् - तत् पैशाचिकमस्ति । साधारणेऽ- प्यपराधे विचारं विना जीवितावस्थायां तेषां शरीरात् चर्म विदार्य मारयन्ति । अत्र देशे यावन्तो विधयः सन्ति तेषाम् अत्रत्या जनाश्च इयतीं न्यूनां मर्यादां निधाय व्यवहरन्ति, न तावदन्यस्मिन् देशे । साधारणतया अस्मद्देशे दरिद्रहिन्दवः एभ्यः पाश्चात्त्य देशवासि- जनेभ्यः अधिकनीतिपरायणाः सन्ति । एषां धर्म: पाखण्डः, यद्वा 'कटुतरता' ; इमे जनाः नवीनप्रकाशार्थं भारताभिमुखं अनिमेष- . पातदृष्टया विलोकयन्ति । महाराज ! श्रीमान् अदृष्ट्वा न ज्ञातुं प्रभवति । एते जना: पवित्रवेदस्य गम्भीरचिन्तानां साधारणमप्यंशम् अत्यन्ता- दरेण सह स्वीकुर्वन्ति । यतः विज्ञानं धर्मस्योपरि वारं वारं यादृशं ★ तीव्रमाक्रमणं करोति केवलं वेद एव तद् रोद्धुं शक्नुयात् एवं धर्मेण समं विज्ञानस्य सामञ्जस्यं विधातुं शक्नुयात् । एतत्प्रचारितं मतम् - शून्यात् संसारस्य सृष्टिः, आत्मा सृष्टः पदार्थः, स्वर्गनाम के स्थाने सिंहासनो- परि एको महान् निर्दयी तथा अत्याचारी ईश्वर उपविष्टोऽस्ति, अनन्ता नरकाः इत्यादिमतोपरि सर्वे शिक्षिता व्यक्तयो रुष्टाः सन्ति । किञ्च