पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः ईर्ष्यापराः सन्तस्तत्सम्बन्धे विरुद्धमतम् अत्रवन् । किन्तु एतादृशो विचार: अप्रचलितधर्ममतावलम्विनां सकाशादेव समागतः । भारत- भूमेर्गैरिकवसनधारि-संन्यासिनः सर्वजनीन-महानुभावता- फलेन, ज्ञान- गौरव-फलेन, व्यक्तिगत चरित्र माधुर्यस्य पाकतश्च अत्रत्य-साम्प्रदायिक- विद्वेष-भावा अन्तर्हिता जाता: । स्वामि महोदयस्य प्रतिनिधित्वेन प्रेषणार्थम् अमेरिकावासिनो भारताय धन्यवादं विज्ञापयन्ति ।” - अख्यातः अज्ञातः स्वामी विवेकानन्दः विश्ववरेण्योऽजायत । तस्य शतश: पूर्णाकाराणि चित्राणि शिकागो-नगर्या विभिन्नस्थानेषु शोभायमानानि बभूवुः । तेषां चित्राणामधः लिखितमासीत् – “भारतस्य हिन्दुसंन्यासी स्वामी विवेकानन्दः ।" मार्गे चलन्तो जनाः स्थित्वा सश्रद्धं शिरोवेष्टनमवतार्थ तस्य पूजनीयस्य सम्मान सूचनामकुर्वन् । अमेरिकायाः तत्प्रशंसाभिः अनुदिनं योरपस्य च समाचारपत्राणि पूर्णानि दृश्यन्ते स्म । तात्कालिकानां तद्देशीयानां समाचारपत्राणाम् उद्धरणैः एको महान् ग्रन्थः प्रस्तुतो भवितुं शक्नोति । १९८ 'दि बोस्टन इवनिंग ट्रांसक्रिप्ट पत्रेण लिखितमासीत् –“स्वामि- विवेकानन्देन प्रचारितभावानां महत्त्वस्य कारणात् एव तस्य सुदर्शन- मूर्तिप्रभावेण च स धर्मसभायां सविशेषं स्नेहपात्रमासीत् । यदि स केवलं मझोपरि चलति तदा करतलवादनध्वनिरभवत् । परन्तु परस्सहस्राणां विदुषाम् एनं समादरं तथा सम्मानम् एषः सर्वथा बालक- वत् सरलभावेन प्रतिजग्राह । तस्मिन् अभिमानस्य लशमात्रमपि नावतेत ।” वान् धर्ममहासम्मेलनानन्तरं स्वामी निजमद्रासशिष्याय पत्रं लिखित- अत्रत्यधर्म महासभाया उद्देश्यं सर्वधर्मापेक्षया ईसाई- धर्मस्य श्रेष्ठताया: प्रमाणीकरणमासीत् । किन्तु तस्यायोजकानां दुर्भाग्यात् तस्य फलं विपरीतमभूत् ।” अस्माकमेवं प्रतिभाति श्रीरामकृष्णस्य वाण्याः तस्य प्रधानशिष्य मुखात् समस्ते संसारे