पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचाय- विवेकानन्दः स्थानीय पुरुषाणामने केपामाग्रहे सत्यपि मार्चमासस्यान्तिमे भागे स जयपुराभिमुखं जगाम । ततश्च खेतडी-अजमेर-आबूप्रदेश- अहमदाबाद·जूनागढ़- (अत्रमासा: बहुले स्थानानि गिरिनार- पोरबन्दर-स्थानेषु द्वारिका ), पत्तने ) - पालिताना-बड़ौदा-खण्डवा-मोहमयो- अक्टूबरमासे ) गच्छन् दर्शनं कुर्वन् ( १८६२ कोचीन-त्रिवेन्द्रम्-मदुरादिस्थानानां गतवान् । काम्बे-उपसागर तट स्थितमन्दिर- पूना-वेलग्राम- बंगलोर- मैसोर- दक्षिण भारतस्य प्रतिष्ठिने रामेश्वरे देवतीर्थे ईसवीयस्यान्तिमभागे ) उपस्थितो वाराणस्यां श्रीरामचन्द्रद्वारा कन्याकुमारीस्थाने च २२ बभूव । तदनन्तरं पाण्डिचेरीम् रामनादम्, मद्रासम्, खेतडीञ्च समुपस्थाय १८६ ईसवीयमईमासस्य निरन्तर मेव प्रत्येकमपि राजप्रासादेषु दरिद्राणां मुम्बा नगरेऽर्गव पोतेनामेरिकायात्राया दिनं यावदसौ भ्रमणमकार्षीत् । प्रायशः सार्धद्वयवर्षात्मक भ्रमणस्यैतस्य दिनम् अनेकाभिः घटनाभिः परिपूर्णमास्ते । कुटोरेषु, यदसौ शिक्षां दातुमादातु वा भ्रमणाय निरगच्छत् सर्वत्रैव स्थानेषु तदेतत्सर्वं साधुरीत्या तेन सम्पादितम् । स युवकान् वेद- वेदान्तपुराणादि-श्रेष्ठधर्मग्रन्थानामध्ययने समुत्साहितानकरोत् । ततो- ऽपि विशिष्य देवतादृष्ट्या मनुष्यमात्रं पूजयतुमादिदेश | जन- 2 हैदराबादम्, -तारिकायां धर्म एवास्माकं जातीयजीवन मेरुदण्डः । “अस्माकं पुण्यभूमौ भारते केवलं धर्म एव जातीयजीवनस्य मूल-भित्तिः । भारतवासिनां जीवनसंगीते धर्म एव मौलिकः स्वरः । धर्मः, केवलं धर्म एव भारतस्य प्राणरूपः ।" इयमासीत् स्वामिनो वाणी । संस्कृतभाषायामेवास्माकं मूलधर्मग्रंथा रचिताः सन्ति । संस्कृतभाषामधीत्य धर्ममूलतत्त्वैरस्माभिः परिचितैर्भवितव्यमास्ते, अतः कारणात् स्वामिना संस्कृतस्य बहुप्रचारसम्बन्धे विभिन्नस्थानेषु अनेका वार्ताः प्रति- पादिताः । भारतस्य जातीय-जीवने एकता संस्थापन मे कमात्रसंस्कृत शिक्षा- माध्यमेनैव संभवति ।