पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः स्वामिना स्वीया गुरुभ्रातरो निजभावधाराया भागिनो विहिताः | सर्व एव तां भावधारां ग्रहीतुमशक्ल वन्न वेति नास्माभिर्ज्ञायते । वयं स्वामिनं पश्यामो यदसौ बराहनगरे समागत्य साधने भजने च यथा मनो दत्तवान् तथैव वेदान्तभाष्यं पाणिनीयं व्याकरणमष्टाध्याय च मनोयोगपूर्वकमध्ये तुमारब्धवान् । स च श्रीरामकृष्णजीवनरूप- भाष्यप्रकाशतः सर्वशास्त्रमर्मोद्घाटने प्रावर्त्तत । गुरुभ्रातृभिः सह तेषां सर्वेषां विषयाणां समालोचनाऽबोभूयत । किन्तु श्रीरामकृष्ण- विचारधारां सक्रियां विधातु तस्यानेकेऽन्दा व्यत्यगुः, बहूनां संघ- पणां संघातानाञ्च अभियानं तेन समनुष्ठितमभूत् ।" १०५ तदानीं काले विपरीतभावद्वयद्वन्द्वेन स्वामिनो विवेकानन्दस्यांतर- मान्दोलितं बभूव । भगवतोऽधिगमस्य प्राकृतिकी प्रबला समीहा, पार्थिवं सर्व विरहय्य आत्मानन्दे निमज्जन मेकम्, द्वितीयं च 'जग- द्विताय कर्म - यस्य विशिष्टकार्यस्य कृते श्रीरामकृष्णस्तं स्वपार्षदरूपेण - निर्देशमनुसृत्य ऐहलौकिकेषु पारलौकिकेषु च विषयेषु प्रत्येकजातियोग्य- शिक्षकेभ्यः शिक्षाग्रहणाय प्रस्तुताः स्थास्यामः । ***" ९. भारतीय संस्कृतिप्रचार महत्त्वसम्बन्धे तस्यायं निर्देशः - अस्माकं जातीय- प्राणशक्ति मुद्बुद्धां तेजोदीप्तां च विधातुमेकमात्रोपायो भारतीयभावधारा- माध्यमेन पृथिव्या विजय एव । एतस्मिन् प्रसंगे एतविस्मृत्यापि कार्य न चलिष्यति यद् भारतीया माध्यात्मिकतां द्वारीकृत्यैव संसारे विजयानुष्ठानम् -- शब्दैरेतैरहं जीवनप्रदतत्त्वानां प्रचारमवधारयामि । यस्मिन् दिने धर्मक्षेत्रेऽपि पाश्चात्यदेशवासिनां हस्तेषु नैजमात्मानं समर्प्य भारतदेशवास्तव्यास्तच्चरण- समीपमुपविश्य धर्मं शिक्षितुमीहिष्यन्ते तस्मिन् दिवस एव अध:पतित- भारतीयानां जातीय वैशिष्ट्य सदाकालकृते विलुप्त' भविष्यति । मया विश्वस्यते एतद्धर्मानुशीलनेन वेदांतस्य च व्यापकप्रचारेण देशोऽयं पाश्चात्यभूभागा अपि उभये किल लाभवन्तो भविष्यन्ति ।” स्वामी महोदयो निजबीवने महा- कार्यस्यैतस्य शुभसूचनां कृत्वा जगाम ।