पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
Iv

excellent in every way. From the seventh ferme (P. 97) forwards we have adopted these readings and now give below, the differences found in the readings of the vari- ous slokas that had already been printed ere we got this manuscript.

CANTO I.


नरेन्द्रास्तस्य वीरस्य नामचिहैरलङ्कृताः ।
जङ्गमाः पृथिवीचके जयस्तम्भा इवाभवन् ॥ १४ ॥

तटाकमिव तापार्तास्तमिन्द्रमिव निर्जराः ।
भावा इव रसं भव्याः पर्युपासत पार्थिवाः ॥ १९ ॥

शराणां शात्रवाणां च सन्धानेन महोजसः ।
तस्य निर्धूतलक्ष्येण न क्वचिद्विरभूयत ॥ २४ ॥

कया चिदशरीरिण्या वाचा व्यवसितायतिः।
देवकी पतिमप्यस्याः कंसः कारामयोजयत् ॥ ३५॥

स खल्वतिबल: कालात् कालनेमिरनेहसा।
सर्वदैतेयसत्वानां समाहार इवोत्थितः ॥ ३६ ॥

विदितं भवतां यत्तद्विश्वरूपेण विष्णुना ।
महीयान् धर्मशीलेषु मम भारो निवेशितः ॥ ३८ ॥

अधर्मनिग्नैरधुना धर्मसेतुविभेदकैः।
असलभैरहमाक्रम्ये तुजैरासुरपर्वतैः ॥ ३९ ॥

अतः सुरगणैः सार्धमालोचितजगद्धितः ।
न पतामि न मिये च यथाहं क्रियतां तथा ॥ ४० ॥

In Sloka 56 instead of अकर्तुमखिलं कर्तुम् we have अकर्ते कर्तमखिलम.