पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३४
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः ।

ऽप्रत्याख्येय एव । यद्यप्यदनीयं किमपि नास्ति तथापि वाग्भूतृणोदकैरपि सत्कारं कुर्यात् । यथाह मनुः (४।१०१)–‘तृणानि भूमेिरुदकं वाक्चतुर्थी च सूनृता । एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥' इति ॥ १०७ ॥

सत्कृत्य भिक्षवे भिक्षा दातव्या सुव्रताय च ।
भोजयेचागतान्काले सखिसंबन्धिबान्धवान् ।। १०८ ।।

भिक्षवे सामान्येन भिक्षा दातव्या । सुव्रताय ब्रह्मचारिणे यतये च सत्कृत्य स्वस्तिवाच्य भिक्षादानमपूर्वमेित्यनेन विधिना भिक्षा दातव्या । भिक्षा च ग्रास संमिता । ग्रासश्च मयूराण्डपरिमाणः ।-‘ग्रासमात्रा भवेद्धिक्षा पुष्कलं तचतु र्गुणम् । हंतस्तु तैश्चतुर्भिः स्यादग्रं तत्रिगुणं भवेत् ॥’ इति शातातपस्मरणात् । भोजनकाले चागतान्सखिसंबन्धिबान्धवान्भोजयेत् । सखायो मित्राणि । संब न्धिनो येभ्यः कन्या गृहीता दत्ता वा । मातृपितृसंबन्धिनो बान्धवाः ॥ १०८ ।।

महोक्षं वा महार्ज वा श्रोत्रियायोपकल्पयेत् ।
सत्क्रियाऽन्वासनं स्वादु भोजनं सूनृतं वचः ।। १०९ ।।

महान्तमुक्षाणं धौरेयं महाजं वा श्रोत्रियायोक्तलक्षणायोपकल्पयेत् भवदर्थ मयमस्माभिः परिकल्पित इति तत्प्रीत्यर्थ नतु दानाय व्यापादनाय वा । यथा सर्वमेतद्भवदीयमेिति । प्रतिश्रोत्रियमुक्षासंभवात् । ‘अस्वग्र्यं लोकविद्विष्टं धम्र्य मप्याचरेन्नतु’ इति निषेधाश्च । तस्मात्सत्क्रिय होव कर्तव्या । सक्रिया स्वागत वचनासनपाद्याध्यचमनादिदानम्। तस्मिनुपविष्टे पश्चादुपवेशनमन्वासनम् । स्वादु भोजनं मिष्टमशनम् । सूनृतं वचः धन्या वयमद्य भवदागमनादित्येवमादि । अश्रोत्रिये पुनः ‘अश्रोत्रियस्योदकासने' इति गौतमोत्तं वेदितव्यम् ॥ १०९ ॥

प्रतिसंवत्सरं त्वध्यः स्नातकाचार्यपार्थिवाः ।
प्रियो विवाह्यश्च तथा यज्ञ प्रत्यूत्विजः पुनः ।। ११० ।।

स्रातको विद्यास्रातकः ब्रतस्रातकः विद्यावतस्रातकः इति । (सँमाप्य वेदमस माप्य व्रतं यः समावर्तते स विद्यास्रातकः । समाप्य ब्रतमसमाप्य वेदं यः समावर्तते स व्रतस्नातकः । उभयं समाप्य यः समावर्तते स विद्यावतस्रातकः ।) आचार्य उक्तलक्षणः । पार्थिवो वक्ष्यमाणलक्षणः । प्रियो मित्रम् । विवाह्यो जामाता । चकाराच्छूशुरपितृव्यमातुलादीनां ग्रहणम् । ‘ऋत्विजो वृत्वा मधुपर्कमाहरेत्स्रा तकायोपस्थिताय राज्ञे चाचार्यश्वशुरपितृव्यमातुलानां च' इत्याश्वलायन (गृ. सू. अ. १ खं. २४) स्मरणात् । एते स्नातकादयः प्रतिसंवत्सरं गृहमागता


१ यथाहेत्यादि मनुवचनं क. ग. नैवास्ति. २ संबद्धा बान्धवाः क. ३ यायव कर्तव्यं ग. ४ धनुश्चिहगो भागः क. ग. नास्तिः