पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
विवाहप्रकरणम् ३]
२५
मिताक्षरासहिता ।

रक्षेत्कन्यां पिता वेिनां पतिः पुत्राश्च वार्धके ।
अभावे ज्ञातयस्तेषां न स्वातन्यं कचित्स्त्रियाः ॥ ८५ ।। ।

किंच । पाणिग्रहणात्प्राकू पिता क तदभावे पुत्राः वृद्धभावे । तेषामुक्तानामभावे ज्ञातयः । ज्ञातीनामभावे राजा पक्षद्वयावसाने तु राजा भर्ता भुः स्त्रियाः’ इति वचनात् । अतः छविदपि स्त्रीणां नेव स्वातन्त्र्यम् ॥ ८५

पितृमातृसुतभ्रातृश्वश्रूश्वशुरमातुलै
हीना न स्याद्विना भत्र गर्हणीयान्यथा भवेत् ।। ८६ ।।

भत्र वेिना भर्तृरहिता पित्रादिरहिता वा न स्यात् । य गर्हणीया निन्द्या भवेत् । एतच्च ब्रह्मचर्यपक्षे ।-“भर्तरि प्रेते ब्रह्मचर्य तदन्वारोहणं चा' इति विष्णुस्मरणात् । अन्वारोहणे महानभ्युदय कपोतिकाख्यानव्याजेन दर्शितवान्–“पतिञ्चता संप्रदीप्तं प्रविवेश हुताशनम् । तत्र चित्राङ्गदधरं भर्तारै सान्वपद्यत ॥ ततः स्वर्ग गत: पक्षी भार्यया सह। संगतः । कर्मणा पूजितैस्तत्र रेमे च सह इत तथाच शङ्ख कोट्योऽर्धकोटी च यानि लोमानि मानुषे वसेत्स्वर्गे भर्तारं यानुगच्छति इति प्रतिपाद्य तयोरवियोगं दर्शयत व्यालग्राही यथा सर्प बलादुद्धरते बिलात् । तद्वदुद्धृत्य सा नारी सह तनैव मोदते ॥ तत्र सा भर्तृपरमा स्तूयमानाऽप्सरोगणै क्रीडते पतिना सार्ध यावदिन्द्राश्चतुर्दशा भवेत्पतिः । पुनात्यविधवा नारी तमादाय मृता तु या ॥ मृते भर्तरि या नारी रोहेदुताशनम्। सारुन्धतीसमाचारा स्वर्गलोके महीयते ॥ यावचाौ मृते पत्यौ स्त्री नात्मानं प्रदाहयेत् । तावन्न मुच्यते सा हेि स्त्रीशरीरात्कथंचन ॥ इत हारीतोपि–“मातृकं पैतृकं चापि यत्र चैव प्रदीयते । कुलत्रर्थ इत । तथा मुदिते ह्यष्टा प्रोषिते मलिना कृशा मृते म्रियेत या पत्यौ सा स्त्री ज्ञेया पतिव्रता इति अय च सकल एव सवासा स्रीणामगार्भिणीनामबालापत्यानामाचण्डालं साधा. रणो धर्मः । भर्तारं यानुगच्छतीत्यविशेषोपादानात् । यानि च ब्राह्मण्यनुगम ननिषेधपराणि वाक्यानि–“मृतानुगमनं नास्ति ब्राह्मण्या ब्रह्मशासनात् । इतरेषु तु वणेपु तप परममुच्यते ॥ जीवन्ती तद्धितं कुर्यान्मरणादात्मघातिनी या खी ब्राह्मणजातीया मृतं पतिमनुवजेत् ॥ सा स्वर्गमात्मघातेन नात्मानं न पतिं नयेत् ॥' इत्येवमादीनि तानि पृथकूचित्यधिरोहणविषयाणि मृथकू


समार मिताक्षरासहिता तथा अातात तावत्काल १ विन्नां परिणीतां. २ पतिः स्त्रियाः क. ३ तद्रहेिता पित्रादिरहिता क. ४ ५ रोमाणि. ६ वाथ मित्राः कृतो वा खः ब्रह्मो वा सुरापो वा ग ७ अयं सर्वासां ख माचाण्डालानां ख. ९ वित्यन्वारोहण