पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२० याज्ञवल्क्यस्मृतिः विषया विषया ईषद्वयभिचरितब्राह्मण्यांदिवधे जातिदुष्टसंधिन्यादिक्षीरपाने विशेष प्रायश्चित्तम् ४३३ अनुपपातकप्राणिवधे प्रायश्चित्तम् ४३४ | खभावदुष्टमांसादिभक्षणे प्राय माजॉररादिवधे प्रायश्चित्तम् श्चित्तम् ४३४ ४५३ वृक्षगुल्मलतादिछेदने प्रायश्चित्तम् ४३७ अशुचिसंस्पृष्टभक्षणे प्रायश्चित्तम् ४५४ पुंश्चलीवानरादिवधप्रायश्चित्तप्रसं अशुचिद्रव्यसंस्पृष्टभक्षणे प्रायश्चि गात्तद्दशनिमित्तं प्रायश्चित्तम् ४३७ तम् ४५५ शारीरचरमधातुविच्छेदकस्कन्दने भावदुष्टभक्षणे प्रायश्चित्तम् प्रायश्चित्तम् ४३८ | कालदुष्टभक्षणे प्रायश्चित्तम् ब्रह्मचारिणा योषिद्भमने कृते प्राय - | गुणदुष्टशुक्तादिभक्षणे प्रायश्चित्तम् ४५८ श्धित्तम् ४३९ हस्तदानादिक्रियादुष्टाभोज्यभक्षणे खझे रेतःपाते प्रायश्चित्तम् .. ४४० | प्रायश्चित्तम् ४५८ गार्हस्थ्यपरिग्रहेण संन्यासात्प्रच्यु एकादशाहादिश्राद्धभोजने प्राय तौ प्रायश्चित्तम् ४४१ श्चित्तम् ४'५९ ब्रह्मचारिप्रायश्चित्तप्रसंगादन्यदप्य | परिप्रहाभोज्यभोजने प्रायश्चित्तम् ४६० नुपातकप्रायश्चित्तम् ४४२| आशौचिपरिगृहीतान्नभोजने प्रा ब्रह्मचारिप्रायश्चित्तप्रसंगादुरोरपि प्रायश्चित्तम् अपुत्राद्यन्नभोजने प्रायश्चित्तम् ४६१ ४४३ सकलहिंसाप्रायश्चित्तापवादः .. ४४३ जातिभ्रंशकरपापे प्रायश्चित्तम् .. ४६२ मिथ्याभिशंसने प्रायश्चित्तम् .. ४४| प्रकीर्णकप्रायश्चित्तानि ६ अभिशस्तप्रायश्चित्तम् गुरुनिर्भत्र्सनप्रायश्चित्तम् ८४६२ भ्रातृभार्यागमने प्रायश्चित्तम् .. विप्रदण्डोद्यमे प्रायश्चित्तम् .. ४६३ ४४५ रजखलाभायगमने प्रायश्चित्तम् पादप्रहारे प्रायश्चित्तम् ४६३ ४४५ मनुप्रोक्तप्रकीर्णकप्रायश्चित्तम् .. ४६४ रजस्खलायास्तु रजस्खलादिस्पशे नित्यश्रौतादिकर्मलोपे प्रायश्चित्तम् ४६४ प्रायश्चित्तम् इन्द्रधनुर्देशनादौ प्रायश्चित्तम् .. ४६४ अयाज्ययाजने प्रायश्चित्तम् पतितादिसंभाषणे प्रायश्चित्तम्... ४६४ वेदविस्रावने प्रायश्चित्तम् .. ४४९| ब्रह्मसूत्रं विना विण्मूत्रोत्सर्गादौ खाध्यायल्यागे प्रायश्चित्तम् ४४९ | प्रायश्चित्तम् अन्नित्यागे प्रायश्चित्तम् ४४९| स्तेनपतितादिपङ्गिभोजने प्राय अनाश्रमवासप्रायश्चित्तम् ४५० श्चित्तम् समुद्रयानादौ प्रायश्चित्तम् ४५० | नीलीविषये प्रायश्चित्तम् वेश्यादावभ्यासे ४५० | कचिद्देशविशेषगमने प्रायश्चित्तम् ४६५ असत्प्रतिग्रहे प्रायश्चित्तम् .. ४५१| प्रायश्चित्तविषये देशकालादिवि। पलाण्ङ्कादिभक्षणे प्रायश्चित्तम् .. ४५२| वारः ४६५ ४४७ ४४७ ४५७ ४ ६ ४