पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ याज्ञवल्क्यस्मृतः । यतिधर्मप्रकरणम् ४ गीतज्ञस्य फलान्तरम् ३५१ यतिधर्मनिरूपणम्. ३३५ | पुनरात्मखरूपम् • ३५१ ३३६ | ऋषिप्रश्न ३५१ भिक्षाटने कर्तव्यता ३३७ प्रत्युत्तरम् ३५१ यतिपात्राणि तेषां शुद्धिश्च ... ३३७ | कमोनुरूपशरीरग्रहणम् ३५४ यतेरात्मोपासनाङ्गनियमविषये सत्त्वादिगुणपरिपा ३५४ आशयशुद्धिविषये ३३८ | जन्मान्तरज्ञानविषये ३५५ इन्द्रियनिरोधोपायतया संसारख अन्यदुःखज्ञानविषये ३५६ रूपनिरूपणम् .. ३३८ | मेदप्रत्यय अनन्तरं कर्तव्यविषय .. | आत्मनो जगदुत्पत्ति ३३९ जीवपरमात्मनोरभेदनिरूपणम् ३३९ | आत्मनि प्रमाणनिरूपणम् ३५७ शरीरग्रहणप्रकार ३४१ | ससारखरूपम् ३५७ पृथिव्यादीनां शरीरारम्भकत्व शरीरग्रहणद्वारेण पुनस्तस्य ३४१ विस्रम्भ ३५८ संयुक्तशुक्रशोणितस्य कायरूपपरि ३४२ | जातिस्मरणविषये ... ३५९ गर्भिण्यै दोहददानम् ३४३ | कालकर्मादिनां कारणत्वम् ३५९ गर्भस्थैर्यादिकथनम् ३४३ | मोक्षमार्गनिरूपणम् ३४४ | खर्गमार्गनिरूपणम् ३६ • ३४४ | संसरणमार्गनिरूपणम् अस्थिसंख्या • ३४४ | भूतचेतन्यवादिपक्षखण्डनम् ३६१ सविषयाणि ज्ञानेन्द्रियाणि ... ३४६ | क्षेत्रज्ञखरूपम् कर्मेन्द्रियाणि ३४६ | बुच्द्यादेरुत्पत्ति ३६३ प्राणायतनानि ३६३ प्राणायतनानां विस्तारः ३४६ खर्गमार्गनिरूपणम् ३६३ नवच्छिद्राणि ३४७ धर्मप्रवर्तका • ३६४ नाडीसंख्या ३४७ | वेदादीनामनादिखनिरूपणम् .. ३६४ ३४७ | आत्मदशेनावश्यकता ३६५ केशमर्मसंधिसंख्या ८ | प्राप्तिमार्गदेवयानमाग ३६५ सकलशरीरंछिद्रसंख्या ३४८ | पितृयानमार्ग ३६५ शरीररसादिपरिमाणम् ३४८ | उपासनाप्रकारनिरूपणम् .. ३६६ उपासनीयात्मखरूपम् ३४९ | धारणात्मकयोगाभ्यासप्रयो ३४९ जनम् ३६७ ... ३५० | यज्ञदानाद्यसंभवे सत्त्वशुद्धावुपा वीणादिवाद्यद्वारा मोक्षमार्गप्राप्तिः ३०५ | यान्तरम् ३६७ ३५७