पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषया विषया ब्राह्मणस्य शारीरदण्डनिषेध .. २९१ | राजानुमत्या व्यवहारस्य दुइँष्टत्वे मृतवस्तुविक्रेयगुरुताडनविषये .. २९१ | दण्डः २९२ राजासनारोहणे दण्ड २९१ | निर्णीतव्यवहारप्रत्यावर्तने दण्ड २९२ परनेत्रभेदनादौ दण्डः तीरितादिस्थलविषये २९२ ब्राह्मणवेषधारणे दण्ड न्यायापेतस्य पुनन्र्याये विशेपः २९२ रागलोभादिनाऽन्यथाव्यवहार दर्शने दण्ड २९२ | अन्यायगृहीतदण्डधनस्य गति साक्षिदोषेण दुर्दष्टतायां साक्षिणां विषये दण्डः २९२ | इति व्यवहाराध्यायसूचीपत्रम् । ज्ञवल्क्यस्मृतिः

  • २९१

प्रायश्चित्ताध्यायः ३ अाशींचप्रकरणम् १ उदकदानोत्तरं कर्तव्यता शोकनिरसनेतिहासखरूपम् मृतविषये खननदाहानिर्णयः २९४ | रोदननिषेधः अनुगमनम् ... २९५| प्रेतदहनोत्तरं गृहप्रवेशविधिः .. ३०११ वाण्डालाद्यन्निनिषेधः ... २९५ | अतिदेशः उदकदाने निर्णयः २९५| धर्मार्थप्रेतनिर्हरणे फलम् .. ३०२ आहितान्निमरणे विशेषः २९५| ब्रह्मचारिविषये निर्णयः ३०२ शूदाहृतामिकाष्ठविषये २९५| आशैचिनां नियमा प्रेतन्नानम् .. २९६ । प्रेतपिण्डदाने निर्णयः ३०३ प्रेतनिर्हरणे विशेष कर्तृनियमा ३०३ प्रेतनयने द्वारनिर्णयः द्रव्यनियम ३०३ २९६ पर्णशरदाहादि २९६ | पिण्डदानाधिकारिण ३०३ अग्निसंस्कारोत्तरं कर्तव्यता ... २९६ | पिण्डसंख्याकालादिनिर्णयः .. ३०३ उदकदाने गुणविधिः २६९७ शिक्यादौ जलदानम् ३०४ सपिण्डानां मध्ये केषांचिदुदक अस्थिसंचयनकाल ३०४ दानप्रतिषेध २९७ वपनम् ३०४ पाखण्ड्यादीनां मरणे आशौचा अग्निहोत्रविषये निर्णय । ३०४ दिनिर्णय ... २९८ | सूतके संध्योपासननिर्णयः ३०५ मृत्युविशेषादाशौचादिनिषेधः .. २९८ | स्मार्तकर्मविषये निर्णयः ३०५ पतितादीनां दाहाश्रुपातनिषेधः २९८ | सूतकान्नभोजनादिनिषेध .. ३०५ आत्महननविषये २९८ | आशैौचनिमित्तानि कालनियमाश्च ३०६ नारायणबलेिप्रयोगः २९९ | सपिण्डाद्याशौचम् ३० ६ नागबलि ३०६ विष्णुपुराणोक्तनारायणबलि २९९ ३०७ २९४ |