पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२००८ याज्ञवल्क्यस्मृतिः । [व्यवहाराध्यायः कालमुत्पन्नस्यापि विभागः । तद्विभागः कुत इत्यत आह । दृश्याद्रातृभिगृहीताद्धः नात् । कीदृशात् आयव्ययविशोधितात् । आयः प्रतिदिवसं प्रतिमासं प्रत्यब्दं यदुत्पद्यते, व्ययः पि तृकृतणपाकरणं, ताभ्यामायव्ययाभ्यां यच्छोधितं तत्तस्मादुट्टत्य तद्भागो दातव्यः स्यात् । एतदुक्तं भवति । प्रातिस्विकेषु भागेषु तदुत्थमाय प्रवेश्य पितृकृतं चर्णमपनीयावशिष्टेभ्यः स्वेभ्यः स्वेभ्यो भागेभ्य किंचित्किंचिदुद्धृत्य विभक्तजस्य भागः स्वभागसमः कर्तव्य इति । एतञ्च वेि भागसमयेऽप्रजस्य भ्रातुर्भार्यायामस्पष्टगर्भायां विभागादूध्र्वमुत्पन्नस्यापि वेदित तु प्रसवं प्रतीक्ष्य विभागः कर्तव्य यथाह वसिष्ठ अथ भ्रातृणां दायविभागो याश्चानपत्याः स्त्रियस्तासामापुत्रलाभात्’ इति । गृहीतगर्भाणामाप्रसवात्प्रतीक्षणमिति योजनीयम् ॥ १२२ विभक्तजः पित्र्यं मातृकं च सर्व धनं गृह्णातीत्युक्तं तत्र यदि विभक्तः पिता माता वा वेिभक्ताय पुत्राय खेहवशादाभरणादिकं प्रयच्छति तदा विभक्तजेन दानप्रतिषेधो न कर्तव्यो नापि दत्तं प्रत्याहर्तव्यमित्याहः पितृभ्यां यस्य यद्दत्तं तत्तस्यैव धनं भवेत्। मातापितृभ्यां विभक्ताभ्यां पूर्वं विभक्तस्य पुत्रस्य यद्दत्तमलंकारादि तत्त २स्यव न विभक्तजस्य स्वं भवति । न्यायसाम्याद्विभागात्प्रागपि यस्य यद्दत्तं तत्त स्यैव । तथा असति विभक्तजे विभक्तयोः पित्रोरंशं तदूध्र्व विभजतां यस्य यद्दत्तं तत्तस्यैव नान्यस्येति वेदितव्यम् । जीवद्विभागे स्वपुत्रसमांशित्वं पलीनामुत्तं ‘यदि कुर्यात्समानंशान्’ इत्यादिना । पितुरूध्र्व विभागेऽपि पंखीनां स्वपुत्रसमांशित्वं दर्शयितुमाह पितुरूध्वै विभजतां माताप्यंशं समं हरेत् ।। १२३ ।। पितुरूध्र्व पितुः यणादूध्र्व विभजतां मातापि स्वपुत्रांशसमर्मशं हरेत् यदि स्त्रीधनं न दत्तम् । दत्त त्वधशहारिणीति र्वेक्ष्यते ॥ १२३ ॥ पितरि प्रेते यद्यसंस्कृता भ्रातरः सन्ति तदा तत्संस्कारे कोऽधिक्रियत इत्यत असंस्कृतास्तु संस्कार्या भ्रातृभिः पूर्वसंस्कृतैः । पितुरूध्र्व विभजद्भिभ्रातृभिरसंस्कृता भ्रातरः समुदायद्रव्येण संस्कर्तव्याः असंस्कृतासु भगिनीषु विशेषमाह भगिन्यश्च निजादंशाद्दत्त्वांशं तु तुरीयकम् ।। १२४ ॥ अस्यार्थः । भगिन्यश्चासंस्कृताः संस्कर्तव्या भ्रातृभिः । किंकृत्वा । निजादं १ कृतमृणं घ. २ भागेभ्यो यत्किंचिदुदूत्य ज. ३ समये भ्रातुर्भार्यामप्रजायामस्पष्टग भौयां खभागा ग, समये भ्रातृभार्यायामप्रजस्य स्पष्टगर्भायां विभागादूर्व घ. ४ तयैव पुत्रस्य ख, ५ मातुः स्वपुत्र ख. ६ प्रयाणा ख-ध. ७ वक्ष्यति ग. ८ संस्कार्याः ग