पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०६ याज्ञवल्क्यस्मृतिः । . : [व्यवहाराध्यायः प्रचारो गृहारामादिषु प्रवेशनिर्गममार्गः सोऽप्यविभाज्यः । यत्तूशनसा-क्षेत्र संयाविभाज्यत्वमुक्तम्--'अविभाज्यं सगोत्राणामासहस्रकुलादपि । याज्यं क्षेत्रं च पत्रं च कृतान्नमुदकं स्त्रियः ॥” इति, तब्राह्मणोत्पन्नक्षत्रियादिपुत्रविषयम् । ‘न प्रतिग्रहभूर्देया क्षत्रियादिसुताय वै । यद्यप्येषां पिता दद्यान्मृते विप्रासुतो हरेत् ॥’ इति स्मरणात् । याज्यं याजनकर्मलब्धम् । पितृप्रसादलब्धस्यावि भाज्यत्वं वक्ष्यते । नियमातिक्रमस्याविभाज्यत्वमनन्तरमेव निरासि । पितृद्र व्यविरोधेन यदर्जितं तद्विभजनीयमिति स्थितं तत्रार्जकस्य भागद्वयं, वसिष्ठ वचनात् । येन चैषां स्वयमुपार्जितं स्यात्स वंशमेव लभेतेति ॥ १ १८ ॥ ११९ ॥ सामान्यार्थसमुत्थाने विभागस्तु समः स्मृतः । अविभक्तानां भ्रातृणां संामान्यस्यार्थस्य कृषिवाणिज्यादिना संभूय समुत्थाने सम्यग्वर्धने केनचित्कृते सम एव विभागो नार्जयितुरंशद्वयम् ॥ पिञ्ये द्रव्ये पुत्राणां विभागो दर्शितः । इदानीं पैतामहे पौत्राणां विभागे अनेकपितृकाणां तु पितृतो भागकल्पना ।। १२० ॥ यद्यपि पैतामहे द्रव्ये पैौत्राणां जन्मना स्वत्वं पुत्रैरविशिष्टं तथापि तेषां . पितृद्वारेणैव पैतामहँद्रव्यविभागकल्पना न स्वरूपापेक्षया । एतदुक्तं भवति । यदाऽविभक्ता भ्रातरः पुत्रानुत्पाद्य दिष्टं गतास्तदेकस्य द्वौ पुत्रावन्यस्य त्रयोऽप स्य चत्वार इति पुत्राणां वैषम्ये तत्र द्वावेकं स्वपित्र्यमंशं लभेते, अन्ये त्रयोऽप्येक मंशं पित्र्यं, चत्वारोऽप्येकमेवांशं पित्र्यं लभन्त इति । तथा केषुचित्पुत्रेषु धियमा णेषु केषुचित्पुत्रानुत्पाद्य विनष्टष्वप्यमेव न्यायो ध्रियमाणाः स्वानंशानेव ल भन्ते, नष्टानामपि पुत्राः पित्र्यानेवांशॉलभन्त इति वाचनिकी व्यवस्था ॥ १२० ॥ अधुना वेिभत्ते पितर्यविद्यमानभ्रातृके वा पैौत्रस्य पैतामहे द्रव्ये विभागो नास्ति । अधियमाणे पितरि ‘पितृतो भागकल्पना' इत्युक्तत्वात् । भवतु वा स्वार्जितवत्पितुरिच्छयैवेत्याशङ्कित आह भूर्या पितामहोपात्ता निबन्धो द्रव्यमेव वा । तत्र स्यात्सदृशं खाम्यं पितुः पुत्रस्य चैव हि ।। १२१ ।। भूः शालिक्षेत्रादिका । निबन्ध एकस्य पैर्णभरकस्येयंन्ति पर्णानि, तंथा एकस्य क्रमुकफलभैरस्येयन्ति क्रमुकफलानीत्याद्युक्तलक्षणः । द्रव्यं सुवर्णरज तादि यत्पितामहेन प्रतिग्रहविजयादिना लब्धं तत्र पितुः पुत्रस्य च स्वाम्यं लोकप्रसिद्धमिति कृत्वा विभागोऽस्ति । 'हि यस्मात्तत्सदृशं समानं 'तस्मान्न १ साधारणार्थस्य ग-घ, २ भागद्वयम् घ. ३ द्रव्ये विभाग ख. ४.पित्रंशं घ., ५ ध्व यमेव ख-ग. ६ ध्रियमाणे तु पितरि ग. ७:भारकस्य ख. ८ स्वाम्यमर्थसिद्धमिति