पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०४ याज्ञवल्क्यस्मृतिः । [व्यवहाराध्यायः पितृद्रव्याविरोधेन यदन्यत्खयमर्जितम् । मैत्रमौद्वाहिकं चैव दायादानां न तद्भवेत् ॥ ११८ ।। क्रमादभ्यागतं द्रव्यं हृतमप्युद्धरेतु यः । दायादेभ्यो न तद्दद्याद्विद्यया लब्धमेव च ।। ११९ ॥ मातापित्रोर्द्धव्याविनाशेन यत्स्वयमर्जितं, मैत्रं मित्रसकाशाद्यलब्धं, औोद्वा हेिकं विवाहाद्यलब्धं दायादानां भ्रातृणां तन्न भवेत् । क्रमात्पितृऋक्रमादायातं यत्किञ्चिद्रव्यं अन्यैर्हतमसामथ्र्यादिना पित्रादिभिरनुद्भतं यः पुत्राणां मध्य इतराभ्यनुज्ञयोद्धरति तद्दायादेभ्यो भ्रात्रादिभ्यो न दद्यादुद्धतैव गृह्णीयात् । तत्र क्षेत्रे तुरीयांशमुद्धर्ता लभते शेषं तु सर्वेषां सममेव । यथाह शङ्गः ‘पूर्व नष्टां तु यो भूमिमेकश्चदुद्धरेत्क्रमात् । यथाभार्ग लभन्तेऽन्ये दत्त्वांशं तु तुरीयकम् ॥’ इति । क्रमादभ्यागतमिति शेष । तथा विद्यया वेदाध्यय नेनाध्यापनेन वेदार्थव्याख्यानेन वा यलुब्धं तदपि दायादेभ्यो न दद्यात् । अर्जक एव गृह्णीयात् । अत्र च ‘पितृन्द्रब्याविरोधेन यत्किंचित्स्वयमर्जितम् ॥ इति सर्वशेषः । अतश्च पितृद्रव्याविरोधेन यन्मैत्रमर्जितं, पितृद्रव्याविरोधेन यदैौद्वाहिकं, पितृद्रव्याविरोधेन यत्कैमायातमुद्धृतं, पितृद्रव्याविरोधेन विद्यया यलब्धमिति प्रत्येकमभिसंबध्यते । तथाच पितृद्रव्याविरोधेन प्रत्युपकारेण यन्मैत्रम्, आसुरादिविवाहेषु यलब्धम्, तथा पितृद्रव्यव्ययेन यत्क्रमायातमुद्धृतं तथा पितृद्रव्यव्ययेन लब्धया विद्यया यलुब्धं, तत्सर्वं सर्वेभ्रतृभिः पित्रा च विभैजनीयम् । तथा पितृद्रव्याविरोधेनेत्यस्य सर्वशेषत्वादेव पितृद्रव्यविरोधेन प्रतिग्रहलब्धमपि विभजनीयम् । अस्य च सर्वशेषत्वाभावे मैत्रमौद्वाहिकमि त्यादि नारब्धव्यम् । अथ पितृद्रव्यविरोधेनापि यन्मैत्रादिलब्धं तस्याविभाज्य त्वाय मैत्रादिवचनमर्थवदित्युच्यते । तथा सति समाचारविरोध , विद्यालब्धे नारद्वचनविरोधश्च ।–‘कुटुम्बं बिभृयाद्रातुर्यो विद्यामधिगच्छत । भार्ग विद्याधनात्तस्मात्स लभेताश्रुतोऽपि सन् ॥’ इति । तथा विद्याधनस्याविभाज्य स्य लक्षणमुक्त कात्यायनेन–“परभक्तोपयोगेन विद्या प्रासान्यतस्तु या । तया लब्धं धनं यत्तु विद्याप्राप्त तदुच्यते ॥’ इति । तथा पितृद्रव्याविरोधेने त्यस्य भिन्नवाक्यत्वे प्रतिग्रहलब्धस्याविभाज्यत्वमाचारविरुद्धमापद्येत । एतदेव स्पष्टीकृतं मनुना (९॥२०८)–“अनुपन्नन्पितृद्रव्यं श्रमेण यदुपार्जितम् । दॉयादेभ्यो न तद्दद्याद्विद्यया लब्धमेव च ॥’ इति श्रमेण सेवायुद्धादिना । ननु पितृद्रव्याविरोधेन यन्मैत्रादिलब्धं द्रव्यं तदविभाज्यमिति न वक्तव्यम् । १ सर्वत्र शेषः ख. २ क्रमादायातं ख. ३ समं विभजनीयं ग. ४ विरोधश्चापघेत घ ५ दायादेभ्य इत्यस्य स्थाने ‘खयमीहितलब्धं तन्नाकामो दातुमर्हति’ इत्युत्तरार्ध मनु