पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दायविभागप्रकरणम् ८] मिताक्षरासहिता । २०११ शात् पुत्रं पुत्रैौ पुत्रान् । इच्छाया निरङ्कशत्वादनियमप्राप्तौ नियमार्थमाहः ज्येष्ठं वा श्रेष्ठभागेनेति । ज्येष्ठं श्रेष्ठभागेन, मध्यमं मध्यभागेन, कनिष्ठं कनिष्ठ भागेन विभजेदित्यनुवर्तते श्रेष्ठादिविभागश्च मनुनोक्तः (९॥११२)-ज्येष्ठस्य विंश उद्धारः सर्वद्रव्याञ्च यद्वरम् । ततोऽर्ध मध्यमस्य स्यातुरीयं तु यवीयसः ॥’ इति । वाशब्दो वक्ष्यमाणपक्षापेक्षः । सर्वे वा स्युः समांशिन इति । सर्वे वा ज्येष्ठादयः समांशभाजः कर्तव्याः । अयं च विषमो विभागाः स्वार्जितद्रव्यवि षयः । पितृक्रमायाते तु समस्वाम्यस्य वक्ष्यमाणत्वान्नेच्छया विषमो विभागो युक्तः । विभागं चेत्पिता कुर्यादिति यदा पितुर्विभागेच्छा स तावदेकः कालः । अपरोऽपि कालो जीवत्यपि पितरि द्रव्यनिःस्पृहे निवृत्तरमणे मातरि च, निवृ त्तरजस्कायां पेितुरनिच्छायामपि पुत्रेच्छयैव विभागो भवति । यथोक्त नार देन–‘अत ऊध्र्व पितुः पुत्रा विभजेयुर्धनं समम्’ इति पित्रोरूध्र्व विभाग प्रतिपाद्य–‘मैतुर्निवृत्ते रजसेि प्रत्तासु भगिनीषु च । निवृत्त चापि रमणे पितर्युपरतस्पृहे ॥' इति दर्शितः । अत्र पुत्रा धर्न समं गौतमेनापि-‘ऊध्र्व पितुः पुत्रा रिक्थं विभजेरन्’ इत्युक्त्वा निवृत्ते चापि रजसि’ इति द्वितीयः कालो दर्शितः । जीवति चेच्छतीति तृतीयः कालः । तथा सरजस्कायामपि मातर्यनिच्छत्यपि पितर्यधर्मवर्तिनि दीर्धरोगग्रस्ते च पुत्रा णामिच्छया भवति विभागः । यथाह शङ्खः-‘अकामे पितरि रिक्थविभागो वृद्धे विपरीतचेतसि रोगिणि च' इतेि ॥ ११४ ॥ पितुरिच्छया विभागो द्विधा दर्शितः समो विषमश्चेति, तत्र समविभागे यदि कुर्यात्समानंशान्पल्यः कार्याः समांशिकाः । न दत्तं स्त्रीधनं यासां भत्र वा श्वशुरेण वा ।। ११५ ॥ यदा स्वेच्छया पिता सर्वानेव सुतान्समविभागिनः करोति तदा पत्यश्च पुत्रसमांशभाजः कर्तव्यः यासां पलीनां भत्र श्वशुरेण वा स्त्रीधनं न दत्तम् । दत्ते तु स्त्रीधने अर्धाशं वक्ष्यति –दत्ते त्वर्ध प्रकल्पयेत्’ इति ॥ यदा तु श्रेष्ठ भागादिना ज्येष्ठादीन् विभजति तदा पढ्यः श्रेष्ठादिभागान्न लभन्ते द्धारात्समुदायात्समानेवांशैलभन्ते स्वोद्धारं चव । यथाहापस्तम्बः–“परी भाण्डं च गृहेऽलंकारो भार्यायाः’ इति ॥ १ १५ ॥ १ मध्यमभागेन घ. २ उद्भियत इत्युद्धारः । ज्येष्ठस्याविभक्तसाधारणधनादुद्धृत्य विंश तितमो भागः सर्वद्रव्येभ्यश्च यच्छूठं तद्दातव्यमित्यादि । अयं चोद्धारविभागः कलै। नेष्टः कलेिवज्र्येषु पाठात् व्य. म. ३ मातुरिति । रमणः कामः । उपूरतस्पृहो विरक्तः प्रतासु भगिनीषु चेति काकाक्षिवद्रजोरमणनिवृत्योर्विशेषणम् व्य. म. ४ इच्छायामुत्तं । कचित्तदिच्छा विनापि विभागमाह बृहस्पति -'क्रमागते गृहक्षेत्रे पिता पुत्राः समांशिनः ॥ पैतृके न वि भागाः सुताः पितुरनिच्छया।।' अर्थात्पितामहाद्यर्जिते धने तदनिच्छयापि पुत्रा विभागा इत्यर्थः व्य. म.