पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषयानुक्रमणी । विषया पृष्ठ विषया पृष्ठ चौरहृतोपेक्षाकरणे १४६ |पुत्रपौत्रैडुणं देयमित्यस्यापवादः १५० चौरहृतदानविषये १४६ |न पतिः स्रीकृतमित्यस्यापवाद ऋणादानप्रकरणम् ३ पतिकृतमृणं भार्या न दद्यादित्य ऋणादानं सप्तविधम् १४६ स्यापवाद अधमर्णविषये पञ्चविधम् १४६ | भायादानामधनत्वम् १५१ उत्तमर्णविषये द्विविधम् १४६ |पुनरपि यदृणं दातव्यं येन च यत्र मासि मासि वृद्धिदानविषये ... १४६ | दातव्यं तत्रितये निर्णय .. १५१ वर्णक्रमादृद्धिनिर्णय १४६|कालविशेषे ऋणदानविषये १५२ चक्रवृद्धिकायिकादिवृद्धिप्रकाराः १४७ | प्राप्तव्यवहारविषये निर्णय १५२ ग्रहीतृविशेषेण प्रकारान्तरवृद्धि १४७ | प्राप्तव्यवहारेऽपि ऋणदाननिषेध १५२ कारितवृद्धि १४७ | आसेधाह्याननिषेध अकृतवृद्धि १४७ | ऋणात्पितृमोचनविषये १५२ याचितकविषये निर्णय १४७ |श्राद्ध बालस्याप्यधिकारः यावितकादाने निर्णय १४७ | विभक्तविषये निर्णय अनाकारितवृद्धेरपवाद १४७ | अविभक्तविषये निर्णय १५२ द्रव्यविशेषेण वृद्धिविशेष १४८ |पुत्रविषये ऋणदाने विशेष १५२९ प्रयुक्तस्य द्रव्यस्य चिरकालावस्थि पौत्रविषये ऋणदाने विशेष १५२ तस्य वृद्धि १४८ | ऋणापाकरणे ऋणी तत्पुत्रः पौत्र वस्त्रधान्यादीनां घृद्धि १४८ | इति त्रयः कर्तारस्तेषां सम पुरुषान्तरे संक्रमणेन प्रयोगान्त वाये क्रम रकरणविषये १४८ | परपूवोः स्त्रिय १५३ सकृत्प्रयोगविषये १४८ पुनभूखेरिणीस्त्रीणां लक्षणम् १५३ प्रयुक्तस्य धनस्य प्रहणप्रकाराः • १४८ | योषिद्भाह ऋणापाकरणेऽधिकारी १५४ धमॉदयश्चोपाया १४९ | रिक्थग्रहणाभावे पुत्रपात्रैर्डणदान राज्ञा दापने च प्रकारा १४९ विषये १५४ बहुघूत्तमर्णिकेषु युगपत्प्राक्षेषु केन | योषिद्वाहिविषये १५४ क्रमेणाधमाणको दाप्य इत्य प्रातिभाव्यादीनां निषेध १५५ पेक्षितविषये क्रम १४९ | दम्पत्योर्विभागाभावे १५५ उत्तमणे दुर्बले प्रतिपन्नार्थदापने पूर्तेषु कर्मसु जायापत्योः पृथगः निर्णयप्रकार धिकार १५५ न्यायाथ व्ययदानम् १४९ | प्रातिभाव्यनिरूपणम् १५५ निर्धनाधमर्णिकविषये १४९ | प्रातिभाव्यं त्रिविधम् दीयमानाग्रहणे १५० | दर्शनप्रत्ययप्रतिभूविषये १५६ कुटुम्बार्थे कृतर्णविषये १५ दानप्रतिभूविषये अदेयर्णविषये निर्णय १५० |दर्शनप्रतिभूविषये १५६