पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषयानुक्रमणी वृहस्पतिमते सभ्यसंख्या ११४ | कारणोत्तरोदाहरणम् १२ ब्राह्मणानां सभासदां च भेदः . . ११४ | पूर्वन्यायोत्तरोदाहरणम् १२१ अन्यायाद्राजनिवारणम् ११४ | उत्तराभासानां लक्षणानि १२१ ब्राह्मणाना दोष ... ११४ | उत्तराभासोदाहरणानि १२१ राजसंसदि वणिजामपि स्थापना ११५ | संकररानुत्तरम् प्राङ्कवाक ... ११५ | अनुत्तरत्वे कारणम् प्राङ्किवाकगुणा ११५ | मिथ्योत्तरकारणोत्तरयोःसंकरे ब्राह्मणप्राद्धिवाकाभावे क्षत्रियादिः ११५ | तदुदाहरणम् १२१ ११५ | कारणोत्तरप्राङ्न्यायोत्तरसंकरः... १२२ सभासदा दण्ड ११५ | तदुदाहरणम् १२२ व्यवहारविषय : ११६ | उत्तरसंकरे क्रमः १२२ यवहारस्याष्टादश भेदा ११६ | मिथ्योत्तरकारणोत्तरयोरेकस्मिन् राज्ञः कायानुत्पादकत्वम् ११६ | यवहारप्राप्तौ निर्णयप्रकार १२३ ११६ | उत्तरे पत्रे निवेशिते साधननिर्दे आह्वानानाह्वाने • .. ११६ | शप्रकारः तदपवाद ११६ | व्यवहारस्य चत्वारः पादाः १२४ आसेधलक्षणम् ११७ आसेधश्चतुर्विध ११७ प्रकरणम् २ कचिदासेधातिक्रमे दण्डाभावः ११७ | प्रत्यभियोगः १२४ प्रतिवादिन्यागते लेखादिकर्तव्यता ११७ | अर्थिविषये १२५ हीनः पञ्चविध ११८ | एकस्मिन्नभियोगेऽनेकद्रव्याणां ११ ८ निवेशाभाव १२५ पक्षाभासा अनादेयव्यवहारा तदुदाहरणम् १२५ अभियोगमनिस्तीर्येल्यस्यापवाद आदेयव्यवहारा १२६ प्रतिभूग्रहणम् १२६ शोधितलेख्यनिवेशनप्रकारः .. १२.. | उत्तरावधिशोधनम् प्रतेिभ्वभावे निर्णय १२ १२६ पूर्वपक्षमशोधयित्वैव उत्तरादाने निह्नवे प्रतिभूकर्तव्यम् १२६ सभ्यानां दण्डः १२० | मिथ्याभियोगे दण्डः १२७ उत्तरदानप्रकार १२० | कालविलम्बापवाद १२७ उत्तरखरूपम् १२ दुष्टलक्षणम् १२८ चतुर्विधमुत्तरम् १२० अनाहूतवादने १२८ सल्योत्तरोदाहरणम् १२० | द्वावपि युगपद्धर्माधिकारिणं प्राप्तौ मिथ्योत्तरोदाहरणम् १२० | तत्र कस्य क्रियेल्याकाङ्किते मिथ्योत्तरं चतुर्विधम् १२ निर्णय या० २ ... १२९