पृष्ठम्:यतिराजविजयम्.pdf/48

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

40 花年沼哥 कर्तृनाम fert: (४) अमृतोदयम् । गोकुलनाथः जीवात्मनः मोक्षोदयी (१६१५A. D.) ऽत्र अभिवायैते । (५) मोहपराजय: मोढ-यशफ्ल:(१३०६A.D.) जैनमतप्रबोधक: (६) श्रीदामचरितम् समरदीक्षितः(१६८१A D.) श्रीकृष्णसखस्य सुदानः दारिद्रद्यनिवृत्तिः अभिवर्यते । (७) धर्मविजयः भूदेक्शुक्लः धर्मस्य विजयः (16th cent. A D. 3ificial (८) चित्तवृत्तिकल्याणम् । भूमिनाथः (नलादीक्षितः) अद्वैतमतप्रबो } १६८४-१७१० धके ! (९) सैौभाग्यमहोदयनाटकम् जगन्नाथशीघ्रकविः अलङ्कर एव (17th cent. A. D.) 31a qtafir (१०) विद्यापरिणय: अनन्दरयमरर्वी जीवात्मनः विद्यया परि(वेदकविकृत:) (18th cent, A.D) 14: 3frica कल-शकुनेिभ्यां प्रेरितो मणि मानाम दनुज:-शङ्कर (सङ्कर) भूमिका प्राप्य, अविद्यापुरीसौभाग्य सैध्र्य, सर्वमिथ्यात्में व्यवस्थाप्य विद्यापुरीतो राजाने सपरिवारं निष्कमयति, परतीर्थादीन् तखिन: विद्यपुिर्या बन्धयति च । एवं काले गते बहुतिथे, बढ़ेषु जातानुकम्पी भगवान मुख्यप्र'.ी वायु, आनन्दनीर्थमहोदयत्वेन अतीर्ण, मेदसाम्राज्यं व्यवस्थाप्य, समीकृत्य अलङ्कृत्य च विद्यापुरीं, निरस्य शङ्कुरादीनि प्रतििपक्षिणः, सकलकल्याणगुणगणqरिपूर्ण श्रीलक्ष्मीपति महारार्ज विद्यानगर्थी पुनः सम्यकू प्रतिष्ट्रपयति ; यस्य पुरुषोत्तमस्य द्वेषेग प्रतिसञ्चरे तम:कूटे निपातिनेषु अयोग्येषु, प्रसादेन च योग्या' भिर्भरानन्दमनुभाव्यन्ते ” इति, वेदान्तान्तरक्तत्२रह ये सुभगया प्रक्रियया समुपवण्र्यते । अधिकमन्यत्र 1