पृष्ठम्:यतिराजविजयम्.pdf/122

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

vot यतिराजविबक्स्-नाटकन् भास्क-(विलोक्च ) हा कष्टमू! (इति निष्कामति) दिव्यपुरु-{ कृपार्णे धून्वन्ननुधावति ) परा -भद्र, निवर्तस्व ; अलमेतावता निभैत्सैनेन । दिव्यपुरु -तथा । (इति प्रतिनिवृत्त्य, निष्क्रान्तः ) सुनी - (विहस्य ) देवि ! प्रमाणमनङ्गीकुर्वता कृपाण एवोत्तरम् । सुम -एवमजानती कर्थ सुनीतिरसि । यति -(विलोक्य) मस्करीव नभःस्थायी बिभ्राणो रक्तर्मशुकम । तेजसा हीयमानोऽयं 'तिरोधत्ते हि भास्करः । राजा - (सुमतिं हस्ते गृहीत्वा) निधाय सर्वकक्नीतिमार्ग रामानुजे मन्त्रिणि राज्यभारम्। सुनीतिमत्या सुमते त्वयाऽहं क्रीड़ामि कृत्स्नैर्विषयैः प्रहृष्यन् | (इति हर्ष नाटयन्तो निष्क्रान्तास्सर्ने) इति श्री घटिकाशात - श्रीमद्वारदाचार्यविरचिते वेदान्तविलासापरवामि अतिरजबिजये पञ्चमोS赢; ہوتی%8%مس۔ tet at